SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org प्रकीर्णसर्गः वृद्ध्याजीवप ० - कुसीदिकः, द्वैगुणिकः, वर्धुषिः, वर्धुषिकः, वार्धुषी (इन्), इति भाषा । कुसीदप ० - अर्थप्रयोगः, कुशीदम्, कुषीदम्, कुसीदम्, वृद्धिजीवनम् वृद्धिजीविका । व्याज का धन्धा ब्याज का व्यापार इति च भाषा । वृद्धिप ० 0 Acharya Shri Kailassagarsuri Gyanmandir - वृद्धि: (स्त्री०), कलान्तरम् (न०), सूदं लाभ ब्याज इति भाषा । चयप० -उपचयः, ऋद्धि:, एधा, चयः, चितिः, वृद्धि: । क्षतिप० - -अपचयः, अपहरः, अपायः, क्षति, क्षयः, नाश:, विरतिः, हानिः । बन्धकप ० – अधि: (स्त्री०), अधिकः, प्रणय:, बन्धः, बन्धकः । गिरवी बन्धक इति च २४९ व्याजखोर भाषा। ।। इति बिहारप्रान्तसहरसामण्डलान्तर्गतदोरमाग्रामवास्तव्येन दैवज्ञचूड़ामणिश्रीसूर्यनारायणसूनुना डॉ॰ सुरकान्तझाख्येन ज्योतिर्विज्ञानशब्दकोषे पुरसर्गः सप्तदशः ||१७|| अथ प्रकीर्णसर्गः - १८ उक्तप० - अभिहितः, आख्यातः, ईरितः, उक्तः, उच्चरितः, उच्चारितः, उदाहृतः, उदितः, उदीरितः, उद्दिष्टः, उपदिष्टः कथितः, कलितः, कीर्तितः, ख्यातः, गदितः, जल्पितः, निगदितः, निरुक्तः, निर्दिष्टः परिकीर्तितः, परिगदितः, परिजल्पितः, प्रकीर्तितः, प्रजल्पितः, प्रणिगदितः प्रदिष्टः प्रोक्तः, भणितः, भाषितः, लपितः, विनिर्दिष्टः, विहितः, संकीर्तितः, समीरितः, समुदाहृतः, समुदिर:, समुदीरितः, समुद्गीर्णः, संप्रोक्तः। एते त्रिलिङ्गाः स्युः। कथनप० - अभिधानम्, उच्चारणम्, कथनम्, कथा ( स्त्री०), गदनम्, जल्पनम्, भणनम्, भाषणम्, लपनम्, वचनम्, वदनम्, वाचनम् । एते क्लीबलिङ्गाः स्युः । २ वाच्यप ० - अभिधेयः, उच्चारणीयः, उच्चारितव्यः, उच्चार्य्यः, कथनीयः कथितव्यः, कथ्यः, गदनीयः, गदितव्यः, गद्यः, जल्पनीयः, जल्पितव्यः, जल्प्यः, निर्दर्शनीयः, निर्देश्य:, निर्देष्टव्यः, भणनीयः, भणितव्यः, भण्यः, भाषणीयः, भाषितव्यः, भाष्यः, लपनीयः, लपितव्यः लप्यः, वक्तव्यः, वचनीयः, वदनीयः, वदितव्यः, वद्यः, वाच्यः, विनिर्देश्यः । एते त्रिलिङ्गाः स्युः । , वाचकप ० * - अभिधायक, वक्ता (तृ), वाचकः । एते त्रिलिङ्गाः । उक्त्वावाचकाव्ययप० ५ – उक्त्वा, उच्चार्य्य, उदित्वा, कथयित्वा जल्पित्वा, प्रकथ्य, प्रजल्प्य, प्रलप्य, भणित्वा, भाषयित्वा, लपित्वा, संलप्य, समुच्चार्य्य, समुदीर्य्य, सम्भण्य, सम्भाष्य । एतेऽव्ययाः । उच्चार्य्यमाणप० - उच्चार्य्यमाणः, For Private and Personal Use Only कथमानः, जल्प्यमानः, निर्दिश्यमानः, भण्यमानः, भाष्यमाणः, लप्यमानः, वक्ष्यमाणः, एते त्रिलिङ्गाः । अवतगतवाचकशब्दाः ७. -अवगतः, अवसितः, आलक्षित, ज्ञातः, परिगत, परिज्ञातः, (१) कहा, कहा हुआ (२) कहना (३) कहने योग्य (४) बोलने वाला (५) कह कर (६) उच्चारण किया जाने वाला, कहा जाने वाला (७) जाना, जाना हुआ।
SR No.020421
Book TitleJyotirvignan Shabda Kosh
Original Sutra AuthorN/A
AuthorSurkant Jha
PublisherChaukhambha Krishnadas Academy
Publication Year2009
Total Pages628
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy