SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकीर्णसर्गः २५१ परिकल्प्यः, प्रकल्पनीयः, प्रकल्पितव्यः, प्रकल्प्यः (त्रि०)। ऊहप०'–अध्याहारः (पुं०), उन्नयनम् (न०), ऊहः (पुं०), ऊहनम् (न०), ऊहा (स्त्री०), तर्कः, (पु०), परामर्श:, (पुं०), वितर्क: (पु०), वितर्कणम् (न०), विमशनम् (न०)। ऊहितप०२-ऊहितः, तर्कित: (त्रि०)। ऊहनीयप०३-ऊहनीयः, ऊहितव्यः, ऊह्यः, तर्कणीय:, तर्कितव्यः, तर्व्यः, (त्रि०)। तर्कयित्वाप०४- तर्कयित्वा, प्रोह्य, सन्तयं, समुह्य (अ०)। अपोहप०५-अपोह: (पुं०), तर्कनिराकरणम् (न०), वितर्काभावः (पुं०)। गतप०६-अतीतः, इत:, गतः, प्रगतः, प्रयात:, यात:, विगतः, वीत:, व्यतीत: (त्रि०)। "गन्तव्यप०-गन्तव्यः, गन्तुमर्हः गन्तुंयोग्यः, गमनीयः, गम्यः, गम्यमानः (त्रि०)। 'गत्वाप०-इत्वा, गत्वा यात्वा (अ०)। 'गमनप०-गमनम् (न०), प्रयाणम् (न०), यात्रा (स्त्री०)। शेषस्त्वन्यत्र। दानप०१० ---अंहतिः (स्त्री०), अपवर्जनम् (न०), उत्सर्जनम् (न०), त्यागः (पुं०), ददनम् (न०), दानम्, निर्वपणम्, निर्वापणम्, प्रदेशनम्, प्रादेशनम्, वितरणम्, विश्राणनम्, विसर्जनम्, विहायिनम्, स्पर्शनम्। इह ददनत उत्तरे सर्वे क्लीबलिङ्गाः। 'दत्तप०-दत्तः, दिष्टः, प्रदत्तः, वितरित: (त्रि०)। हेयप० हेयः, पात्य:, हातव्यः, त्याज्य:, (त्रि०), (छोड़ने योग्य)। दातव्यप०-दातव्यः, दान:, दानीय: देयः, प्रदेयः, वितरणीयः, वितर्तव्य: वितर्य: (त्रि०)। १२दत्वाव्ययप०-दत्वा, वितर्य्य, संदाय (अ०)। "समाप्तप०-अवसितः, वसितः, समापन्नः, समाप्तः समाप्तिङ्गतः, सित: (त्रि०)। १५समाप्तिप०-अवसानम् (न०), समापन्नम् (न०), समाप्ति: (स्त्री०), समाप्तिका (स्त्री०)। "समापनीयप०-समापनीयः, समापितव्यः, समाप्य: (त्रि०)। १"समापय्याव्ययप०-समापय्य (अ०), समाप्ति, प्रापय्येत्यर्थे। “प्रदर्शितप०-दिष्टः, प्रदर्शित: प्रदिष्टः (त्रि०)। "उपोद्घातप०-उदाहारः, उपक्रमः, उपोद्घात: (पुं०)। (१) अनुमान, अटकल (२) अटकल किया हुआ अनुमान किया हुआ। (३) अनुमान के योग्य, अटकल के योग्य (४) अटकल कर, अनुमान करके।(५) तर्क को दूर करना। (६) गया, गया हआ। (७) जाने योग्य (८) जाकर। (९) जाना। (१०) देना। (११) दिया, दिया हुआ, बांटा हुआ। (१२) देने योग्य। (७-क) नवकदान (देवे) विशोधनाभ्याम् इ० जा० भ०। (७-ख) वर्तमानार्धके देया, न० ज०। देयाः। स्वशीध्रफलवत्स्फुटय्योः, इति। देयं तच्चरमरुणे विलिप्तकासु, इति च ग्र० ला०। देयं = यथागतं कार्यमित्यर्थः। (१३) देकर। (१४) समाप्त हुआ, पूरा हुआ। (१५) पूर्ति, सम्पूर्ण। (१६) समाप्ति के योग्य। (१७) समाप्त कर। (१८) दिखलाया हुआ। (१९) ग्रन्थ का आरम्भ या कार्यारम्भ। For Private and Personal Use Only
SR No.020421
Book TitleJyotirvignan Shabda Kosh
Original Sutra AuthorN/A
AuthorSurkant Jha
PublisherChaukhambha Krishnadas Academy
Publication Year2009
Total Pages628
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy