SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २३० ज्योतिर्विज्ञानशब्दकोषः दृक्प०-अक्षि (न्), दृक् (श्), नयनम्, नेत्रम् शेषस्त्वन्यत्र। लुलाय (महिष) प०-कासरः, महिषः, लुलाय: शेषस्तु यमे। वाहप०-यानम्, वाहः, वाहनम्, शेषस्तु ब्रह्मणि। अरिप०-अरिः, रिपुः, शत्रुः, सपत्न:, शेषस्तु देवे। शिवशत्रुभेदाः-(१) कामः, (२) अन्धकः, (३) यमः, (४) गजः, (५) पुरः (त्रिपुरः), (६) पूषा (अन्), (७) मख: इत्यादय: शिवस्य शत्रुभेदाः स्युः। शिवजटापर्यायाः-कपर्दः, जटाजूटः, जटावन्धः। शिवासनप०-खट्वाङ्गः, सुखंधुणः, सुखंसुण:। शिवधनुःप०-अजकावम्, अजगवम्, अजगावम् अजीगवम्, आजगवम्, पिनाकम्, युग्यम्। शिवशक्तिभेदाः-(१) वामा, (२) जेष्ठा, (३) शिवा, (४) रौद्री, (५) चित्तोन्मादकरी, (६) सुखा, (७) काली, (८) कलेवरा, (९) भूतदमनी, इत्येता: शिवस्य नव शक्तयः स्युः। ब्राह्मयादिसप्तमातृभेदाः-(१) ब्रह्मी, (२) माहेश्वरी, (३) कौमारी, (४) वैष्णवी, (५) वाराही, (६) इन्द्राणी (ऐन्द्री), (७) चामुण्डा (नारसिंही), इत्येता ब्राह्मयाद्याः सप्तमातर: स्युः। ऐश्वर्यपर्यायाः-ऐश्वर्यम्, भूति:, विभूति:। ऐश्वर्या (सिद्धि) भेदाः-(१) अणिमा (अन्), (२) महिमा (अन्), (३) गरिमा (अन्), (४) लघिमा (अन्), (५) प्राप्ति: (स्त्री०), (६) प्राकाम्यम्, (७) ईशित्वम्, (८) वशित्वम्, इत्येता अष्टसिद्धयः स्युः।। शिवपारिषदपर्यायाः-गणः, परिषदः, पार्षदः, पार्षद्य:, प्रमथः। शिवगणविशेषप०-कृतालकः, भेलक:, हेलकः। शिवप्रतीहारप०-तण्डुः, ताण्डवतालिकः, तुण्डी (इन्), द्वा:स्थः, नन्दिः-क:, नन्दिकेश्वरः, नन्दिश:, नन्दी (इन्), नन्दीश्वरः। शिवगणदेवता-कुष्माण्ड:-कः, कूष्माण्ड:-कः, केलकिल:, गणपतिप्रियः। शिवद्वारपालविशेषप०-अस्थिविग्रहः, चर्मी (इन्), नाडीदेहः, नाडीविग्रहः, भृङ्गरिट:टि:, भृङ्गरीटि:, भृङ्गी (इन्), महाकायः, महाकालः, महाभीमः, श्टङ्गी (इन्), लूनदो: (ए), लूनबाहुः, शल:। शरभरूपिशिवपर्यायौ-भैरव:, महाभैरवः। वीरभद्रप०-देवाजः, वीरभद्रः, हीराजः। शिववाहनप०-दक्षः, वृषः। गोप०-अनड्वान् (डुह्), उक्षा (अन्), ऋषभः, ककुद्यान् (मतु०), गौः (गो), बलीवर्दः, भद्रः, वाडवेयः, वृष:-भः, शक्वर:, शाक्वरः, शाङ्करः, सौरभेयः। गोभेदाः-ग्रन्थान्तरे द्रष्टव्याः। पार्वतीपर्याया:-अद्रिजा, अनन्ता, अपरुजा, अपर्णा, अमोघा, अम्बिका, अष्टादशभुजा, आर्या, इन्द्रभगिनी, इन्द्रस्वसा (स), ईश्वरा-री, उग्रचारिणी, उमा, एकपर्णा, एकपाटला, For Private and Personal Use Only
SR No.020421
Book TitleJyotirvignan Shabda Kosh
Original Sutra AuthorN/A
AuthorSurkant Jha
PublisherChaukhambha Krishnadas Academy
Publication Year2009
Total Pages628
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy