SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २२९ देवसर्गः वनम्, वसु, वसुश्रष्ठम्, वाक्यलम्, शुभ्रम्, शोध्यम्, अष्ठम्, श्वेतम्-कंम्, सितम्, सुभीरु, सृप्रभीरु, सौधम्, सौम्यम्। गुडाका (निद्रा) पर्यायाः-गुडाका, तन्द्रा, तन्द्रि:न्द्री, तामसी, नन्दीमुखी, निद्रा, प्रमीला, शयनम्, श्वासहेति: (स्त्री), संलयः, संवेशः, स्वप्नम्, स्वापः। अधिकनिद्राप०-सुखसुप्तिका, सुप्तम्, सुस्वापः, जटाप०-जटा, सटा। चन्द्रप०-इन्दुः, चन्द्रः, विधुः, शशी (इन्) शेषस्तु चन्द्र। शेखरप०-अवतंस:, आपीड:, उत्तंस:, वतंस:, शेखरः। गङ्गाप०-अर्ध्यतीर्थः, अलकनन्दा, उग्रशेखरा, ऋषिकुल्या, कुमारसूः, खापगा, गङ्गका, गङ्गा, गङ्गाका, गङ्गिका, गान्दिनी, गान्धिनी, जहकन्या, जहृतनया, जह्वप्रजा, जह्वसुता, जाह्नवी, ज्येष्ठा, तीर्थराजः, त्रिदशदीर्घिका, त्रिपथगा, त्रिमार्गगा, त्रिमार्गा: त्रिस्रोता: (अस), त्र्यध्वगा, देवनदी, देवसिन्धुः, देवापगा, धर्मद्रवी, नन्दिनी, निर्जरनिम्नगा, पुण्या, भगीरथप्रजा, भवायना, भागीरथी, भीष्मजननी, भीष्मसूः, मन्दाकिनी, रुद्रशेखरा, विष्णुपदी, शिवशेखराः, शुम्रा, शैलेन्द्रजा, समुद्रसुभगा, सरिद्वरा, सितसिन्धुः, सिद्धसिन्धुः, सिद्धापगा, सुधा, सुरदीर्घिका, सुरनदी, सुरनिम्नगा, सुरवृन्दवन्दितपदा, सुरसरित् (द्), सुरसरिद्वरा, सुरापगा, सुरालयगमा, स्वरपगा, स्वर्गवापी, स्वर्गसरिद्वरा, स्वर्गापगा, स्वर्णदी, स्वधुनी, स्वर्वापी, स्वरपगा, हरशेखरा, हिमाद्रिसुता, हैमवती। शिखाप०-केशपाशी, केशी, चूडा, शिखण्डिका, शिखा। मौलि (मुकुट) प०-उष्णीषम्, किरीटम्, कोटीरम्, मकुटः, मुकुटम्, मौलिः। जगत्प०–जगत्, भुवनम्, लोकः, शेषस्त्वत्रैव। योनिप०-कारणम्, शेषस्त्वयैव। शिवस्य दशाऽव्ययभेदाः-(१) ज्ञानम्, (२) वैराग्यम्, (३) ऐश्वर्यम्, (४) तप: (अस्), (५) सत्यम्, (६) क्षमा, (७) धृतिः, (८) स्रष्टुत्वम्, (९) आत्मसम्बन्धः, (१०) अधिष्ठातृत्वम् इत्येते शिवस्य दशाऽव्ययाः स्युः। नरपर्याया:-नरः, मनुजः, मानवः, शेषास्तु देवे। अस्थिप०-अस्थि (न०), कर्कर:, कीकसम्, कुल्यम्, देहधारकम्, भारद्वाजम्, मज्जकृत् (द), मांसपित्तम्, मेदस्तेज: (अस्) (न०), मेदोजम्, श्वदयितम् सारः, हड्डम्। मालिप०-मालावान् (मतु०), माली (इन्)। नाट्यप०-तांडवम्, नटनम्, नर्तनम्, नाट्यम्, नृत्तम्, नृत्यम्, लास्यम्। प्रिय०-प्रियः, वल्लभः, शेषस्त्वन्यत्र। कालपर्यायाः-काल:, कृष्णः, नीलः, शेषस्तु शनौ प्रीवाप०-कन्धरा, ग्रीवा, धमनिः, शिरोधरा, शिरोधिः। भालप०–अलिकम्, अलीकम्, गोधि: (स्त्री०)। भालम्, ललाटम्। For Private and Personal Use Only
SR No.020421
Book TitleJyotirvignan Shabda Kosh
Original Sutra AuthorN/A
AuthorSurkant Jha
PublisherChaukhambha Krishnadas Academy
Publication Year2009
Total Pages628
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy