SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir देवसर्गः २३१ एकानंशा, करालिका, कर्बरी, कलापिनी, कान्तारवासिनी, कात्यायनी, कालङ्गमा, कालञ्जरी, कालदमनी, कालरात्री, कालायनी, काली, किराती, कुण्डा, कुन्द्रा, कुमारी, कुलदेवता, कुला, कुलेश्वरी, कुहावती, कृष्णपिङ्गला, कृष्णभगिनी, कृष्णस्वसा (स), कृष्णा, केशी, कैटभी, कोटवी, कोटिश्री:, कौशिकी, क्षेमङ्करी, क्षेमा, गणनायिका, गदिनी, गान्धर्वी, गार्गी, गिरिजा, गोकुलोद्भवा, गोला, गौतमी, गौरी, घनाञ्जनी, चण्डिका, चण्डी, चारणा, जयन्ती, जया, जांगुली, जारी, तामसी, त्र्यम्बका, दक्षकन्या, दक्षजा, दर्दुरा, दाक्षायणी, दुर्गा, दृषद्वती, नकुला, नन्दपुत्री, नन्दयन्ती, नन्दा, नन्दिनी, नारायणी, निरञ्जना, निशुम्भमथनी, नीलवस्त्रा, परमब्रह्मचारिणी, परमेष्ठिनी, पार्वती, पितृगणा, पुरजा: (अस्), प्रकीर्णकेशी, प्रकूष्माण्डी, प्रगल्भा, प्रभा, बदरीवासा, बर्हिध्वजा, बलदेवभगिनी, बलदेबस्वसा (स), बहुपुत्री, बहुभुजा, बाभ्रवी, ब्रह्मचारिणी, भगवती, भद्रकाली, भवानी, भीमा, भूतनायिका, भ्रामरी, मन्दरवासिनी, मन्दरावासा, मलयवासिनी, महाकाली, महाजया, महादेवी, महानिशा, महामाया, महारात्री, महारौद्री, महाविद्या, महिषमथनी, मातृमाता (त), मानस्तोका, मृडानी, मेनकात्मजा, मेनाजा, मेनात्मजा, मैनाकभगिनी, मैनाकस्वसा (स), यमभगिनी, यमस्वसा (स), यादवी, योगिनी, रक्तदन्ती, रामभगिनी, रामस्वसा (स), रुद्राणी, रेवती, रौद्री, लम्बा, वरदा, वरा, वारालिका, वारुणी, विकचा, विकराला, विजया, विन्ध्यनिलया, विन्ध्यवासिनी, विन्ध्याचलनिवासिनी, विरजा: (अस्), विलङ्का, विशालाक्षी, शक्ति:, शण्डिली, शतमुखी, शर्वाणी, शाकम्भरी, शिखरवासिनी, शिवदूती, शिवा, शिवी, शुम्भमथनी, शूलधरा, शूलधृत्, (द), शैला, शैलेयी, षष्ठी, सती, सर्वमङ्गला, सावित्री, सिंहयाना, सिंहरथा, सिंहवाहना, सिनीवाली, सुनन्दा, सौः, स्कन्दमाता (तृ), हासा, हिण्डी, हिमा, हीरी, हैमवती। पार्वतीसखीभेदौ-(१) जया, (२) विजया, चैते, पार्वत्या द्वे सख्यौ स्याताम्। पार्वतीवाहनपर्याय:-मनस्तालः। एष पार्वतीसिंहस्य नाम। यानप०-यानम्, वाहनम्, शेषस्तु ब्रह्मणि। सिंहपर्यायाः-अगौका:, (अस्), इभारिः, कण्ठीरवः, करिदारकः, करिमाचलः, केशरी (इन्), केशी (इन्), केसरी (इन्), क्रव्यात् (द्), क्रव्यादः, गजमोचन:, गणेश्वरः, गन्धोष्णीष:, गर्जितासहः, चित्रकायः, तुल्यविक्रमः, दशमीस्थः, दीप्त:, दीप्तपिङ्गलः, दृप्तः, द्विरदान्तकः, नखरायुधः, नरवी (इन्), नगौका: (अस्), नभ:क्रान्तः, पञ्चनखः, पञ्चमुखः, पञ्चशिख:, पञ्चाननः, पञ्चास्यः पलङ्कषः, पारिन्द्रः, पारीन्द्रः, पुण्डरीकः, बली (इन्), बहुबल:, भीमविक्रमः, भीमविक्रान्तः, मरुत्प्लव:, गहानादः, महावीरः, मानी (इन्), मृगदृष्टिः, मृगद्विट (ए), मृगपतिः, मृगराट् (ज), मृगराजः, मृगरिपुः, मृगाधिपः, मृगारिः, मृगाशन:, मृगेन्द्रः, रक्तजिह्वः, लग्नौका:, (अस्), वनराज:, विक्रमी (इन्), विक्रान्त:, व्यादीर्णास्यः, शार्दूल:, शूरः, शृङ्गोष्णीषः, १६ ज्यो.वि.शब्दकोष For Private and Personal Use Only
SR No.020421
Book TitleJyotirvignan Shabda Kosh
Original Sutra AuthorN/A
AuthorSurkant Jha
PublisherChaukhambha Krishnadas Academy
Publication Year2009
Total Pages628
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy