SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४३९ तिमागृहप्रतिमाश्च शुचिर्भूतश्राविकाः स्वहस्तेन पूजयन्त्यपि, न पुनर्मूलप्रतिमामिति स्थितम् यदपि युगप्रधानगुरुरेक एवेत्यादिप्रत्यपादि, तत्र विवक्षितकाले संख्यामाश्रित्य एकएवेत्यनुमन्यामहे, यत्पुनरसदीय एवेति तन्न युक्तं नहि वयमसद्वंश्य एव, युगप्रधानमित्यभ्युपेयकिन्तु कालाद्यपेक्षया देशकुलजाइरूवी इत्यादिश्रुतभणितगुणगणशाली ववंश्यपरवंश्यो वा भवतु न तत्रास्माकं रागद्वेषौ स्तः, यच्च व्यवहारतस्तु तण्णतेदोथूलिभद्दसीसा जुगप्पहाणा इत्यादिजल्पितं, तत्रास्ता द्वयोर्वहूनां वा युगप्रधानत्वं को निवारयिता केवलं न युगपत्, आर्यमहागिरौ संघधुरांप्रति जाग्रति. तस्यैव मुख्यो युगप्रधानव्यपदेशः, आर्यसुहस्तिनस्तु राज्यार्हकुमारस्य राजव्यपदेश इव तदानीमसौ गौणएवमनभ्युपगमे, एरोनिवडइगुणगणाइण्णे, इत्यादिमहानीसीथवचनात्संगतिप्रसंगात् , अपिचैकदा युगप्रधानत्वे द्वयोरपि स्वप्रधानतयार्यसुहस्तिनस्तत्तदार्यमहागिरिनिर्देशवर्तित्वं कथानकमतीतं नघटामाटीकेत ॥ तथा यत् त्रेधारात्रिकशब्दव्युत्पादनं, तत्र किंचिद् विचार्यते, तथाहि आरात्रिभवमित्यत्र यद्याङ् अभिव्यास्यर्थस्तदासकलां रात्रि तद्विधीयते इत्यर्थः, स्यानचैतदस्ति भगवन्मतेरात्रिमभिव्याप्य तद्विधानस्यानुपगमात् , अथेषदर्थस्तदाह्नि तद्विधानानुपपत्तिः, अथ रात्रेरुपलक्षणत्वादिनेपि तद्विधिरुपपद्यत इतिचेत् , न लोकिकलोकोत्तरयोर्दिवसस्स प्राधान्येन गौण्याराव्या तदुपलक्षणायोगात्, अथ सीमार्थस्तदा मातरारभ्य सायं यावत्तनिर्माणप्रसंगः, अथाद् भगवतामदरसामिप्येन त्रिरुत्तार्यत इतिव्युत्पत्तिः, तत्रापि द्विर्दअद्विदशा एवं त्रिर्दशः त्रिदशा इत्यादौ बहुव्रीहिसमासेन सुच् प्रत्य For Private And Personal Use Only
SR No.020407
Book TitleJinduttasuri Charitram Uttararddha
Original Sutra AuthorN/A
AuthorJinduttsuri Gyanbhandar
PublisherJinduttsuri Gyanbhandar
Publication Year1928
Total Pages240
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy