SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४३५ द्यापि चिरंतनजिनसदनेषु स्त्रीणां पूजानिवारणाय गर्भागारद्वारे भुजार्गलाः, अतएव गर्भागारबहिर्विधीयमानपूजायामेव तासां प्रायः स्वपाणिना करणाधिकार इत्यवसीयते न द्वितीयो यतः कियतीरेव पूजाः पुष्पारोहणाद्याः स्त्रियो विदधति, ननु मात्रादिका अपि कुतएव तद् भवतानिश्चायि न तावदागमात् , भवद्विवक्षितकतिपयपूजाधिकारित्वनियमस्य तासां तत्रादर्शनात् , अनादिसंप्रदायादिति चेत्, न, तस्याप्यस्मिन् वटे यक्षः प्रतिवसतीत्यादिसंप्रदायवदप्रामाणिकस्य परीक्षकैरनभ्युपगमात् , इंद्राण्यनुकारादिति चेत् , तर्हि तद्वदेव तावत्य सास्ताभिरपि कर्तुमुचिता, न खरोचकरुचिता, यदपि प्रयोगद्वयेन तत् समर्थनं तदपि प्रतिपन्नश्रावकधर्मवादित्यस्य हेतोस्तथाविधश्चित्रादि, आमयाविभिर्व्यभिचारात् , न समीचीनं तेषां तथात्वेप्यशुचितया खहस्तेनसपर्यानधिकारात् द्वितीयप्रयोगेपि हेतोस्तादृशीभिः स्त्रीभिर नेकान्तात्, न खलु त्वयापि कुष्टादिकायविकृतामिस्ताभिर्भगवत्प्रतिकृतिषु स्वहस्तार्चनमभ्युपेयते अप्रयोजकश्च अन्यथानुपपद्यमानसम्यग्दर्शनशुद्धिलादिति हेतुर्नहि प्रभावत्यादीनामेतत् साधनधर्मधमंप्रयुक्तः, स्वकरपूजाधिकारा किंनाम तासामवरोधनिरुद्धतया तथाविधार्चकपुरुषार्थलाभप्रयुक्ततयौपाधिकः तथाहि-या अन्यथानुपपद्यमानसम्यक्त्वशुद्धिकास्तागर्चकपुरुषार्थलाभमाज इति व्याप्तेः, पक्षीकृतयोषित्स्वेव संभावितं, तादृग् अर्चकपुरुपलाभानुव्यभिचारात् साधनाव्यापकत्वेन तथा याः स्वहस्तेन पूजाधिकारिण्यस्ता उदभावितोपाधिभाजः याश्चैवंभृतास्ताः स्वहस्तेन पूजाधिकारिण्यो यथा प्रभावत्यादय एवेति साध्यसमव्याप्तिकत्वेन चोपाधिलक्षणस्यहो. For Private And Personal Use Only
SR No.020407
Book TitleJinduttasuri Charitram Uttararddha
Original Sutra AuthorN/A
AuthorJinduttsuri Gyanbhandar
PublisherJinduttsuri Gyanbhandar
Publication Year1928
Total Pages240
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy