SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Achar तत् स्रष्टुर्भगवतो रजस्खलामिविरच्यमाना पूजा तु तासां सम्यक्त्वा. दिनाशमेव कुर्यादिति, ताभिस्तद्विरचनं कथमिव प्रेक्षावतां चेतांसि प्रीणीयात् , किंच ननु कास्तास्तवाभिप्रेताःता एव शौचदशायां वत्तेमाना इति चेत् , ननु सर्वैः पूजोपकरणैस्तासां तदधिकारस्त्वं प्रस्तूयते कतिपयैर्वा न प्रथमः तदाहि उभयतस्तीर्थकृद्विवं व्यवस्थिताभिः कोमलकरकमलकलितधौतकलधौतकलशाभिः पुरुषवत्ताभिरपि पु. पादिपूजावत् खात्रादिरपि निर्माणप्रसंगात् , जिनपडिमाए वामंमि इत्थिया इत्यादिक्रमेण चैत्यवंदनवद्वा दक्षिणेनजिनप्रतिकृति तस्थुषा, पौंस्नेनोत्तरेण च स्त्रैणेन तद्विधानापातात्, इन्द्रानुकारेण स्नात्र विधेर्विधीयमानतया तत्करणं, पुंसामेवौचिती चिनोति, न स्त्रीणां इति चेत् यद्येव इंद्राण्यनुकारेणैव तासां पूजाविधिर्युज्येत न च जन्माभिषेकमहसि रत्नसानुशिरसि सिंहासनमध्यासीनस्य परमेश्वरस्य वपुषि खानवसनपुष्पस्रगाद्यारोपणभक्तिमिंद्राण्योनुतष्टु, किंतर्हि भुवनगुरोः पुरोवस्थितास्ता अक्षतैरक्षतैरष्टावष्टापदाचलचूलायां मांगलिक्यान्या. लिख्य गुणान् गायति नृत्यंति च, एवं श्राविका अपि शुचिभूतश्राद्धहस्तेन स्वपनसुरभिगंधसारघनसारसुमनोमनोरमवस्त्रादिभिः पूजा प्रयुजाना मेदुरानिंद्ययनैवेद्यदानविदुरा अनवगानगाननर्तनप्रवर्तनपेशला यदि भगवंतमाराधयन्ति, तदा नकंचनदोषमुत्पश्यामस्तावतैवद्रव्यस्तवद्वारा तासां सम्यक्तशुद्धिसिद्धेः, यथाधिकारं विहिताचरणस्यैव चागमे निःश्रेयसहेतुतया प्रतिपादनात् , एवमनभ्युपगमे तु पुरुषवद् योषितामपि अहो कायं कायसंफासमित्यादिसूत्राण्यनुपपत्त्याखकराभ्यां गुरुचरणस्पर्शेनैव वंदनकविधिप्रसंगात् , दृश्यन्ते चा For Private And Personal Use Only
SR No.020407
Book TitleJinduttasuri Charitram Uttararddha
Original Sutra AuthorN/A
AuthorJinduttsuri Gyanbhandar
PublisherJinduttsuri Gyanbhandar
Publication Year1928
Total Pages240
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy