SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४३६ पपत्तेः, अतएवापवादिकोसौ विधिः, नारिविशेषोद्देशेन प्रवृत्तेः, वि. शेषविधेरेव चापवादपदेनाभिधानात् , नचांतःपुरसंचरिष्णुभिः खवल्लभैः तत् करणोपपत्तौ कथं पूजकपुरुषालाभ इति वक्तव्यम् , तेषां मिथ्यादृष्टितया केषांचित् सम्यग्दृष्टित्वेप्यत्याज्यप्राज्यराज्यप्रयोजनवर्गव्यग्रतया यथाकालं तदकरणं संभवात् एवं व्यवस्थिते प्रयोगोप्यभिधीयते' उत्सर्गेणतरुण्योर्हद्विवं स्वकरण पूजानधिकारिण्य आकसिकशोणितोद्भेदसंभावनावत्वेनावश्यसंभाव्यभगवदाशातनास्वात्' तादृग्नासिकादिशोणितप्रवाहसंभावनासु कुपुरुषवदिति, नचात्र प्रभावत्यादिभिरेव व्यभिचार इति शंकनीयं, उक्तयुक्त्या अपवादेन नीरजस्कता दशायां तासां तत् समर्चनेन, व्यभिचारानुपपत्तेः, अतएव तन्निरासाय प्रतिज्ञायामुत्सर्गपदमवादि, एवं तर्हि कन्यानां विगतार्तवानां च तत् निर्माणप्रसंग इति चेत्, न तासां स्वपाणिसपोविधिदर्शनेन किमाभ्योपि वयं हीना, इतीर्ष्यालुतया तुच्छतया प्रायः सातिरेकविवेकविकलतया चाधुनिकन्यायेनाहमहमिकया तरुणीनाम् तत्प्रवृत्तिप्रसंगात्, प्रवृत्तिदोपस्स च, इक्केणकयमकजं, इत्यादि आगमेन भगवता निवारणात्, इतरथा निरंकुशतया सर्वासमंजसतोत्पत्तेः, तथाच प्रयोगः विवादास्पदस्थानमस्याः, कन्याविगतातवानामपि कर्तुमनुचिता, प्रसंगदोषापादकलात्, तासामेव रजन्यां निजमंदिरोदराबहिः संचारवत्, श्रमणानां स्वार्थ गृहस्थप्रासुकिकृतार्द्रकाभ्यवहारवद्वेति,न चसाध्यविकला, प्राच्यो दृष्टान्त दंडनीत्यादिशास्त्रेषु कुलवधूनां निशायां स्वगृहात् बहिरनिर्गमस्य वंधकीभावावंध्यनिबंधनतया प्रतिषेधोपदेशात् , एवंच यदि पुष्पचापचापलनिरर्गल For Private And Personal Use Only
SR No.020407
Book TitleJinduttasuri Charitram Uttararddha
Original Sutra AuthorN/A
AuthorJinduttsuri Gyanbhandar
PublisherJinduttsuri Gyanbhandar
Publication Year1928
Total Pages240
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy