SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जैन विवाह विधि चकितबालकुरंगविलोचना, जनमनांसि हरन्तितरां नराः ।। ७ ।। करसरोरुहखेलनचंचला, तव विभाति वरा जपमालिका । श्रुतपयोतिधिमध्यविकस्वरो, ज्वलतरंगकदाग्रहसाग्रहा ।। ८ ।। द्विरदकेसरिमारिभुजंगमाऽसहनतस्करराजरूजां भयम् । तव गुणावलिगानतरंगिणां, न भविनां भवति श्रुतदेवते ।। ६ ।। ॐ ह्रीं क्ली ल्बी ततः श्रीं तदनु हसकल हीमथोएँ नमोऽन्ते । लक्षं साक्षाज्जपेद्यः करसमविधिना सत्तपा ब्रह्मचारी । निर्यान्ती चन्द्रबिम्बात्कलयति मनसा त्वा जगच्चन्द्रिकामा । सोऽत्यर्थ वहिकुंडे विहितघृतहुतिः स्यादृशांसेन विद्वान् ।। १० ।। रे रे लक्षणकाव्यनाटककथाचम्पूसमालोकने, क्वायासं वितनोषि बालिश ! मुथा किं नम्रवक्राम्बुजः । भकत्याऽऽराधयमंत्रराजमहसा तेनानिशं भारती, येन त्वं कवितावितानसविता द्वैतप्रबुद्धायसे ।। ११ ।। चंचच्चन्द्रमुखी प्रसिद्धमहिमा स्वाच्छन्द्यराज्यप्रदा नायासेन सुरासुरेश्वरगणैरभ्यर्थिता भक्तितः । देवी संस्तुतवैभवा मलयजालेपांगरत्नद्युतिः सा मां पातु सरस्वती भगवती त्रैलोक्यसंजीविनी ।। १२ ।। स्तवनमेतदनेकगुणान्विंत, पठति यो भविकः प्रमनाः प्रगे। स सहसा मधुरैर्वचनामृतै-नूपगणानपि रब्जयति स्फुटम् ।। १३ ।। ___इसके बाद आरती उतारना है फिर नीचे मुजब गौतम स्वामी का स्तोत्र पढना। गौतम स्वामी का अष्टक श्रीइन्द्रभूतिं वसुभूतिपुत्रं, पृथ्वीभवं गौतमगोत्ररत्नम् । For Private and Personal Use Only
SR No.020399
Book TitleJain Vivah Vidhi Tatha Sharda Pujan Vidhi
Original Sutra AuthorN/A
AuthorSaubhagyavijay, Muktivijay
PublisherNandishwar Dwip
Publication Year1999
Total Pages26
LanguageHindi
ClassificationBook_Devnagari, Ritual, & Vidhi
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy