SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जैन विवाह विधि स्तुवन्ति देवासुरमानवेन्द्राः, स गौतमो यच्छतु वाछितं में ।। १ ।। श्री वर्धमानत्रिपदीमवाप्य, मुहूर्तमात्रेण कृतानि येन । अंगानि पूर्वाणि चतुर्दशापि, स गौतमो यच्छतु वांछितं मे ।।२ श्री वीरनाथेन पुरा प्रणीतं, मंत्रं महानन्दसुखाय यस्य । ध्यायन्त्यमी सूरिवराः समग्राः, स गौतमो यच्छतु वांछितं मे ॥३ यस्याभिधान मुनयोऽपि सर्वे, गृहन्ति भिक्षाभ्रमणस्यकाले । मिष्टान्नपानाम्बरपूर्णकामाः, स गौतमो यच्छतु वांछितं मे ।।४ अष्टापदाद्री गगने स्वशक्त्या, ययौ जिनानां पदवन्दनाय । निशम्य तीर्थातिशयं सुरेभ्यः, स गौतमो यच्छतु वांछितं मे ।।५ त्रिपंचसंख्याशततापसानां, तपः कृशानामपुनर्भवाय । अक्षीणलब्ध्या परमान्नदाता, स गौतमो यच्छतु वांछितं मे ।।६ सदक्षिणं भोजनमेवदेयं, साधर्मिकं संघसपर्ययेति कैवल्यवस्त्रं प्रददौ मुनीनां, स गौतमो यच्छतु वांछितं मे ॥७ शिवं गते भर्तरि वीरनाथे, युगप्रधानत्वमिहैव मत्वा । पट्टाभिषेको विदधे सुरेन्द्रैः, स गौतमो यच्छतु वांछितं मे ।।८ त्रैलोक्यबीजं परमेष्ठिबीजं, संज्ञात्रबीजं जिनराजबीजमं । यन्नामचोक्तं विदधाति सिद्धिं, स गौतमो यच्छतु वांछितं मे ।। श्री गौतमस्याष्टकमादरेण, प्रबोधकाले मुनिपुंगवा ये। पठन्ति ते भूरिपदं सदैवा-नंदं लभन्ते सुतरां क्रमेण ।। १० इस तरह गौतमस्वामी का संस्कृत स्तोत्र बोलना चाहिये अथवा इसके बदले नीचे दिया हुआ भाषा स्तोत्र भी पढ सकते हैं । अंगुठे अमृत वसे, लब्धि तणो भंडार । तें गुरू गौतम समरिये, वंछित फल दातार ।।१।। प्रभुवचने त्रिपदी लही, सूत्र रचे तेणी वार । यउदे पूर्वमा रचे, लोकालोक विचार ।।२।। For Private and Personal Use Only
SR No.020399
Book TitleJain Vivah Vidhi Tatha Sharda Pujan Vidhi
Original Sutra AuthorN/A
AuthorSaubhagyavijay, Muktivijay
PublisherNandishwar Dwip
Publication Year1999
Total Pages26
LanguageHindi
ClassificationBook_Devnagari, Ritual, & Vidhi
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy