SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir XT टी. ॥२॥ प्याह ७ अर्गलाकर्तृग्रहेभ्यःप्रतिबंधकाग्रहान्यूनाअल्पसंख्याकाःहोचेदर्गलाकारावेकश्वेत्पतिबंधकइत्यादिविब लानिर्बलाश्चयदितदाप्रतिबंधकानस्युःबलमनिरूपयिष्यति अर्गलास्तत्प्रतिबंधकाश्चरबैरुक्ताः भय २ पुण्य ११वि | ना ४ावाद्रष्टुराहुः शुभार्गलंस्फु १२टांग ३ ज्ञेय१० भावात्तुविपरीतार्गलंविदुः द्रष्टुरॆष्ट्रयहस्यद्वितीयादितः शुभार्गलं हादशादितोऽशुभार्गलंप्राहुः अर्गलविरोध्यगलमेवविपरीतार्गलमित्युच्यते तृतीयार्गलामुपदिशति ८ त्रिकोणे चमनवमयोः अर्गलातत्प्रतिबंधकश्चप्राग्वत्पंचमेग्रहसत्वेऽर्गलानवमेन्यूनसंख्यात्वनिर्बलत्वदोषरहितग्रहसत्वेऽर्ग नन्यूनाविबलाश्च ८ प्राग्वत्रिकोणे ९ लाप्रतिबंधकत्वमितिनचदारेत्यादिसूत्रेशांतपदस्यरिष्फेत्यादिसूत्रेधातुपदस्योपादानादेवार्थलाभेसूत्रांतरनिर्मानस्यवै| यापत्तिरितिवाच्यं विपरीतंकेतोरितिसूत्रेकेतुकृतव्यत्ययस्यत्रिकोणाएववक्तव्यत्वात्साफल्यप्रसंगात् अन्यथाहिदा रभाग्यशूलेष्वपिकेतुकृतव्यत्ययापत्तिरितिभावः यत्तु कैश्चिदुक्तंप्राग्वदितिसूत्रस्यपृथक्करणसामर्थ्यादप्रतिबंधेयमर्ग| लेतितत्रतथासतिकामस्थेतिसूत्रोत्तरमेवप्रसंगात्तनिर्मितिः स्यादितिविपरीतंकेतोरितिसार्वत्रिकंयदुक्तंतदपिनकाम स्येतिसूत्रीत्तरंप्राग्वदितिसूत्रंचेत्तदासार्वत्रिकंस्यात् प्राग्वदितिसूत्रानंतरप्रणयनात्तत्रैवास्यप्रकृतिरित्यर्थः विपरीतमि For Private and Personal Use Only
SR No.020385
Book TitleJaiminiyam Sutram
Original Sutra AuthorN/A
AuthorNilkanth Jyotirvid
PublisherNilkanth Jyotirvid
Publication Year
Total Pages85
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy