SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शयति १० रव्याशितोलग्नस्यअस्मिन्थेविशषत माह ९ केतोपॅहस्यनवालाभादेतन्वय । तिसूत्रस्पोत्तरसूत्रे ऽन्वयइतियदुक्तंतदपिनअष्टानांवेतिपृथक्करणसामर्थ्यादेवराहोयूनांशत्वेनकारकत्वलाभादेतन्वय ४ स्यवयापत्तिः अष्टानांवेत्यन्यमयदुक्तंतत्रप्रमाणाभावइतिकेतौविशेषमाह ९ केतोहस्यनवममर्गलास्थानंपंच मंप्रतिबंधकस्थानंकिंचिसतिमनेस्तात्पर्येकेतोलग्नस्यअस्मिन्यंथेविशेषतः कारकात्फलादेशेकर्तव्येकारकान्विवक्षरा दावात्मकारकंदर्शयति १० रव्यादिशन्यतानांसप्तानाराव्हंतानामष्टानांवामध्येयोनभोगोग्रहःकलादिभिः कलाया आदयोंशास्तैरंशै:अंशादिभिरितियावत् अधिकःसआत्माआत्मकारकइत्यर्थःअंशपदविहायकलादिपदेननिर्देशस्त्वं विपरीतंकेतोः १० आत्माधिकःकलादिभिर्नोगः सप्तानामष्टानांवा ११ शसाम्येपिकलाधिकाधिक्येन विनिर्णतव्यमितिज्ञापनार्थकलादिभिरपिसाम्यवक्ष्यमाणबलेनैकतरनिर्णयः तत्रहि च्यादिग्रहाणामंशादिसाम्येनकारकलोपेबलवस्थिरकारकादेवतत्तत्कारकविचारः कर्तव्यइतिननुआत्माधिकःकला दिभिर्नभोगोष्ठानामित्येवपाठोऽस्तुलाघवात्उच्यते तत्राधिकपदस्यनिविष्टत्वाद्राहोस्तुसर्वयहांशन्यूनांशतयात्मकार कतेतिसूचनायाष्टानांवेतिपृथगुक्तिःननुकथंज्ञातमितिचेत् राहोर्विपरीतंसंचारान्यूनत्वेनाधिक्यात् नभोगोष्टानामि तिपाठेत्वन्यग्रहरीत्याराहोरप्याधिक्यंप्रतीयेतहित्राणांग्रहाणब्रह्मत्वयोगेप्रसक्तेराहुयोगेविपरीतमितिसूत्रेणराहोर्योगे For Private and Personal Use Only
SR No.020385
Book TitleJaiminiyam Sutram
Original Sutra AuthorN/A
AuthorNilkanth Jyotirvid
PublisherNilkanth Jyotirvid
Publication Year
Total Pages85
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy