SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir राशिभाववोधिकाअत्रप्राच्यकारिकाचकटपयवर्ग:वैरिहपिंडांत्यैरक्षरैरंकाःनत्रिशून्यज्ञेयंतथास्वरेकेवलेकथितांय थादारेत्यत्रांकानांवामतोगतिरितिरीत्यादकारस्याष्टसंख्यारकारस्यहिसंख्येत्यष्टाविंशतिसंख्यामापनेपुंजेहादशतष्टे चोर्वरिताःचतुःसंख्याभावबोधिकेति इयमर्गलाशुभपापोभयसाधारणीनचोक्तार्गलाप्रतिबंधकमादौवक्तव्यमितिवा ग्यं तथासत्यर्गलापदस्यमंडूकप्लुत्यानुवृते रस्वारस्यादर्गलांतरमेवाह ५ रविक्षीणचंद्रभौमशनिराहुकेतुपापयुतबुधा नाभूयसाबाहुल्येनपापानामितिबहुवचननिर्देशात्रिप्रभृतिभिःपापैःकामस्थातृतीयस्थानस्थाऽर्गलाभवतिएकनपापे रिफनीर्चकामस्थाविरोधिनः ७ नहाभ्यांचनेत्यर्थः इयमर्गलापापसंबंधिनीपूर्वातुशुभपापसाधारणीप्रेमनिधिपंडितैस्तुपापानांमध्येयोधिकांशकस्तेन , तृतीयेगलाभवतीति यदुक्तंतत्सूत्राक्षरार्थानायातिपापानांभूयसेत्यनेनपापबाहुल्यंत्वायातीति बहुपापरुतकामस्थार्ग लायानिर्बाधकत्वादेव पृथक्सूत्रमिदंपूर्वार्गलाबाधकान्याह ६ दारेत्यादिपदबोध्यंचतुर्थहितीयेकादशस्थानस्थिता नामर्गलाकर्तृणांखेटानांक्रमेणरिष्फादिपदबोध्यदशमहादशतृतीयस्थानस्थिताग्रहाविरोधिनः अर्गलाप्रतिबंधकाइ त्यर्थः तथाचदशमादिस्थानेषुग्रहाभावेसत्येवचतुर्थादिस्थानस्थैःपहै अर्गलाभवतिनान्यथेतिभावः बाधकबाधकान For Private and Personal Use Only
SR No.020385
Book TitleJaiminiyam Sutram
Original Sutra AuthorN/A
AuthorNilkanth Jyotirvid
PublisherNilkanth Jyotirvid
Publication Year
Total Pages85
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy