SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७६ ७७ ७८ तामस्यांभूतादिदेवतायांचेति ७९ कारकांशेपापराशीशनौसतिकर्णपिशाचादिषुभक्तिः ८. कारकांशेपापराशौशुक्रेतथैव ८१ आत्मकारकग्रहान्यूनांशोग्रहः अमात्यस्तस्माद्योदासोरव्यादिगणनयाषष्ठोग्रह स्तस्मिन्पापर्खेकारकांशेसतिक्षुद्रदेवताभक्तिरित्यर्थः पंथास्तुअयमर्थःसूत्रसंमतश्चेत्पापःमंदशुक्रामात्यदासेषुक्षुद्रदेव तास्थितिसूत्रप्रणीतस्यादितिवदंति तन्न एवंचेन्मंदशुक्रामात्यदासेषुमिलितेषुपापःसत्सुक्षुद्रदेवताभक्तिरित्यर्थःस्या बुधशनिश्यांविष्णौ ७६ गुरुणासांबशिवे ७७ राहुणातामस्यांदुर्गायांच ७८ केतुना गणेशेस्कंदेच ७९ पापर्धेमंदेक्षुद्रदेवतासु ८० शुक्रेच ८१ अमात्यदासेचैवम् ८२ त्रि कोणेपापद्वयेमांत्रिकः ८३ पापदृष्टेनिग्राहकः ८४ शुभदृष्टेनुग्राहकः ८५ त् भवतितुएतेषामन्यतरस्यापिपापःस्थित्याक्षुद्रदेवताभक्तिस्तस्माद्योगविभागएवोचितइति ८२ कारकांशात्पंच मनवमयोःपापड्येक्रमेणस्थितेसतिमांत्रिकः मंत्रवेत्ताभवति ८३ त्रिकोणइयेसपापेपापदृष्टोभूतादीनांनिग्रहकर्ता| स्यात् ८४ त्रिकोणहयेशुभदृष्टेनुग्राहकःत्रिकोणेसपापेशुभदृष्टेऽनुग्राहकः लोकेषुअनुत्रहकर्तास्यात् ८५ ॥ ७ ॥ For Private and Personal Use Only
SR No.020385
Book TitleJaiminiyam Sutram
Original Sutra AuthorN/A
AuthorNilkanth Jyotirvid
PublisherNilkanth Jyotirvid
Publication Year
Total Pages85
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy