SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जै. सू. ॥१३॥ कारकांशेचंद्रशुक्रदृष्टेसतिरसवादीभवति८६शुक्रंदौबुधदृष्टसतिवेद्योभवति ८७ कारकांशाच्चतुर्थे चंद्रेशुक्रदृष्टेसति श्वेतकुष्ठीभवति ८८ चापगेचंद्रकुजदृष्टेमहारोग:कष्ठीभवति ८९अर्थःप्राग्वत् ९० कारकांशाच्चतुर्थे पंचमेवायथायो गंकुजराहूचेत्स्तस्तहिक्षयरोगोभवति ९१ उक्तस्थानगयोःकुजराव्होश्चंद्रदृष्टौसत्यांनिश्चयेनक्षयरोग: चंद्रदृष्ट्यभावे शुक्रंदौशुक्रदृष्टेरसवादी ८६ बुधदृष्टेभिषक् ८७ चापेचंद्रेशुकदृष्टेपांडुश्वित्री ८८ कु जदृष्टेमहारोगः ८९ केतुदृष्टेनीलकुष्ठम् ९० तत्रमृतौवाकुजराहुभ्यांक्षयः ९१ चंद्र दृष्टौनिश्चयेन ९२ कुजेनपिटकादिः ९३ केतुनाग्रहणीजलरोगोवा ९३ राहुगुलिका भ्यांक्षुद्रविषाणि ९४ तत्रशनोधानुष्कः ९५ केतुनाघटिकायंत्री ९६ बुधेनपरमहं सोलगुडीवा ९७ राहुणालोहयंत्री ९८ रविणारखड़ी ९९ कुजेनकुंती १०० क्षयःस्वल्पाचंद्रदृष्टीप्रबलइतिभावः ९२ तत्रमृतौवास्थितेनकुजेनपिटकादिर्भवति ९३ तत्रमृतौवाकेतुश्चेत्संग्रह णीजलोदरायारोगाभवन्ति ९३ तत्रमतौवाराहुगुलिकोयदितर्हिमूषिकादिविषाणिभवंति ९४ मृताविति निवृत्तं कारकांशेचतुर्थेशनौधनुषिनिपुणः ९५ तत्रकेतुश्चेत्घटिकायंत्रीभवति ९६ तत्रबुधेसतिपरमहंसोलगुडीवा अ ॥१३॥ For Private and Personal Use Only
SR No.020385
Book TitleJaiminiyam Sutram
Original Sutra AuthorN/A
AuthorNilkanth Jyotirvid
PublisherNilkanth Jyotirvid
Publication Year
Total Pages85
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy