SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagarsul Gyanmandir 000000 ॥१२॥ तिशूरःस्यात् ६४ तृतीयेशुभेकातर:तृतीयषष्ठयोःफलमाह ६५ कारकांशात्तृतीयषष्ठयोईयोरपिसपापत्वेकृषीवल: टी. नी. स्यात् ६६ नवमेगुरौविशेषेणषीवल: अथकारकांशाहादशेफलमाह ६७ हादशेशुभेसतिशुभलोकप्राप्तिः ६८ कारकांशेशुभेसतिमुक्तिरित्यर्थः अथवाकारकांशातहादशेकेतौसतिमुक्तिरितिवार्थः ६९ कारकांशेमेषेधनुषिवातत्र शुभसेतिविशेषेणमुक्तिःसायुज्यमुक्तिरित्यर्थः अथवामेषेधनुषिवाहादशेकेतौसतिसायुज्यमुक्तिरितिवस्तुतस्तुशुभापेक्ष । शुभेकातरः ६५ मृत्युचिंतयोःपापेकर्षकः६६ समेगुरौविशेषेण ६७ उच्चेभुमेशुभलोकः ६८ केतोकैवल्यं ६९ क्रियचापयोर्विशेषेण ७० पापैरन्यथा ७१ रविकेतुभ्यांशिवे अक्तः ७२ चंद्रेणगौय्याँ ७३ शुक्रेणलक्ष्भ्यां ७४ कुजेनस्कंदे ७५ याकेतोः सायुज्यमुक्तिदातृत्वायोग्यत्वात्प्रथमव्याख्यैवसमुचितेतिबोध्यं नचसूत्रकारेणकेतोः शुभत्वमुक्तकेतोश्वेच्छु भत्वस्यात्तर्हिचरदशायामत्रशुभ:केतुरितिवक्ष्यमाणसूत्रोत्तरदशायामेवशुभाकेतुरन्यत्रनेत्यर्थोवगम्यतइति ७० कार कांशातहादशेकारकांशेचपापयोगेननशुभलोकोनमुक्तिरित्यर्थः ७१ अमात्यदासेचैवमितिपर्यंतंकेतावितिपदमनुवर्त तेकारकांशेरविकेतुभ्यांमिलिताभ्यांस्थिताभ्यांशिवभक्तिर्भवति अग्रेप्येवमेवयोजना ७२ एवंस्पष्टम् ७३ ७४ ७५ ॥१२॥ For Private and Personal Use Only
SR No.020385
Book TitleJaiminiyam Sutram
Original Sutra AuthorN/A
AuthorNilkanth Jyotirvid
PublisherNilkanth Jyotirvid
Publication Year
Total Pages85
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy