SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जै. सू. ४॥ घाताकनीयान्कनिष्ठधाताजननीमाताएतेविचारणीयाइत्यर्थः मातुलादिकारकमाह २० उत्तरतोभौमाग्रिमाहुधा तू मातुलभ्रातभगिन्यादयोबंधवोमातृसजातीयामातृसपत्न्यश्चविचारणीयाः पितामहादिकारकमाह २१ गुरुमुखा देवगुर्वादिभ्यएवक्रमेणपितामहपतिपुत्राइतिजानीयाहिचार्याइत्यर्थः नचैवंचेदग्रिमसूत्रपत्नीपतिःपितरावितिवा च्यं मंदात्पुबइतितृतीयः सूत्रोपादानापेक्षयातथैवसुवचत्वात् उर्वरितत्वग्रिमसूत्रेनिबद्धअन्यथामुखपदव्यर्थमेवस्या मातुलादयोबंधवोमातृसजातीयाइत्युत्तरः२१ पितामहःपतिपुत्रावितिगुरुमुखादेवजा नीयात् २२ पत्नीपितरौश्वशुरौमातामहाइत्यंतेवासिनः २३ मंदोऽज्यायान्ग्रहेषु २४ दितिपत्न्यादिषशककारकमाह २२ अंतेवासिनःगुर्वग्रेपठिताच्छुकात् भार्यामातृपितश्वशुरश्वश्रूमातामहाविचार्या इत्यर्थः ननकारकत्वेनहिवादिग्रहसन्निपातेकमालंब्यविचारइतिसंदेहेकलाधिक्यवतस्तत्रापिसाम्येनिसर्गबलवत: कार्यइतिरीतिस्तस्माद्यहाणांनिसर्गबलंसूचयति २३ मंदःशनिःसप्तसुग्रहेष्वज्यायांन्दुर्बलः तथाचबृहज्जातके श | ॥४॥ कुवगुशुचरायारद्धितोवीर्यवंतइति तथाचनिसर्गबलेशन्यादयः उत्तरोत्तरंबलिनइत्यर्थः अथचरदशावर्षानयनोपयोगि 00000000000000000000000000000000000000000odanoos For Private and Personal Use Only
SR No.020385
Book TitleJaiminiyam Sutram
Original Sutra AuthorN/A
AuthorNilkanth Jyotirvid
PublisherNilkanth Jyotirvid
Publication Year
Total Pages85
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy