SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तयोजयुग्मराशिभेदेनगणनामुपदिशति २४ विषमभेषुमेषमिथुनादिराशिषुप्राचीदत्तिः क्रमगणनास्यात् २५ मे षवषादिरीत्यागणनास्यादितियावत् उत्तरेषुसमराशिषुवृषकर्कादिषुपरावृत्याव्युत्क्रमेणवृषमेषमीनादिक्रमेणगणनाभ वतीत्यर्थः अत्रापवादमाह२६ ओजराशिषुक्कचिन्नक्रमःयुग्मराशिषुक्कचिड्युत्क्रमोनेत्यर्थः कुत्रेत्याकांक्षायांपरंपराश्रु तार्थेनचिरंतनरुक्तंक्रमाइषेवश्चिकेचव्युत्क्रमात्कुंभसिंहयोरितिसूत्रत्रयफलितार्थसंग्रहस्त्वयंमेषादित्रिविज्ञेयं पदमो जपदक्रमात् दशाब्दानयनेकार्यागणनाव्युत्क्रमात्समेप्राचीवृत्तिर्विषमपदेपरावृत्योत्तरेइतिकथंनोक्तमितिचेत् यावदा । प्राचीतिर्विषमभेषु २५ परात्योत्तरेषु २६ नक्कचित् २७ नाथांताःसमाःप्रायेण २८ शाश्रयंपदमृक्षाणामितिवक्तव्यत्वात्संदेहभियानोक्तंतथाचमातृधर्मयोः सामान्यविपरीतमोजकूटयोरितिवक्तव्यत्वा चेति अथतत्तद्राशेर्दशाब्दानयनायावधिदर्शयति २७ अत्रराशीनांनाथाग्रंथांतरोक्ताग्राह्याः अत्रानुक्तत्वात् तथाहिक्षि तिजसितज्ञचंद्ररविसौम्यसितावनिजाः सुरगुरुमंदसौरिगुरव श्चगृहांशकपाइति नाथानामवस्थाननयत्येनचरदशोच्य | तेकत्रचरदशापदेनव्यवहारइतिचेत् जगतस्तस्थुषोरईयोगा.इत्यादीगृहाणअत्रसमाःअब्दानाथांताः तत्तद्राशीनां तत्तद्राशिनाथाश्रितराशिपर्यंतंग्राह्याः इतिएवंचनाथेहितीयेएकाब्दस्तृतीयेहौइतिक्रमेणहादशेनाथेएकादशाब्दाः त For Private and Personal Use Only
SR No.020385
Book TitleJaiminiyam Sutram
Original Sutra AuthorN/A
AuthorNilkanth Jyotirvid
PublisherNilkanth Jyotirvid
Publication Year
Total Pages85
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy