SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कः स्वदशांतर्दशासुबंधनादिदुःखदःस्यात् उच्चादिशुभयुतस्तुग्रहांतरबलेनबद्धस्यापिमोक्षणकर्ताभवति यहाप्रतिक लक:आत्मकारकःपापकर्मप्रवृत्तिहारासंसाररूपबंधनदास्यात् अनुकूलस्तुज्ञान काशीवासादिभिर्मोक्षकर्तास्यादित्य र्थः अमात्यकारकमाह १२ तस्यात्मकारकस्यअनुपश्चात्सरणाद्मनाच्यूनांशतयाऽमात्यः अमात्यकारकोभवती ति भ्रातृकारकमाह १३ तस्यामात्यकारकस्यानुसरणादल्पांशतयाभ्रातृकारकःस्यात् मातृकारकमाह १४ धातृ कारकादल्पांशोग्रहोमातृकारकोभवति पुत्रकारकमाह१५मातृकारकान्यूनांश:पुत्रकारकइति ज्ञातिकारकमाह १६ तस्यानुसरणादमात्यः१३ तस्यभ्राता१४ तस्यमाता १५ तस्यपुत्रः१६ तस्यज्ञातिः१७ तस्य दाराश्व१८ मात्रासहपुत्रमेकेसमामनंति १९भगिन्याऽऽरतःश्यालःकनीयाज्जननीचेति २० पुत्रकारकादल्पांशोज्ञातिकारकइतिदाराकारकमाह १७ ज्ञातिकारकायनांशःस्त्रीकारकः तस्यदाराइत्यनेनैवसि द्धेचकारोनुक्तसमुच्चयार्थः समस्थिरकारकपदोपपदादिभ्योपिस्त्रीविचारः कार्योनतुदारकारकादेवेतिसूचयति पुत्र कारकविकल्पमाह १८ मातकारकात्पुत्रकारकविचारः कार्यइतिकेचनाचार्यावदंतिकारकहयैक्यंवदंतीतियावत् |अथनित्यकारकान्वक्तमपक्रमतेतत्रादौभगिन्यादिकारकान्दर्शयति १९ आरतोभौमाद्भगिनीसामान्यश्याल:स्त्री| HORRORRO000050000000000000000000000000000000000000 For Private and Personal Use Only
SR No.020385
Book TitleJaiminiyam Sutram
Original Sutra AuthorN/A
AuthorNilkanth Jyotirvid
PublisherNilkanth Jyotirvid
Publication Year
Total Pages85
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy