SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चालुक्यवंशविस्तारः संक्षेपद कथितो मया। सामप्रेणासमोह स्तोतुं विस्तरतो गुणान्। . . १५ वक्ष्ये समस्तं धवलोकसतिं वंशं यथापूर्वमकल्मषं वा। रतं सदा विष्णुपदे पवित्रे उत्कंठितं शंकरपूजने वा। . . . . १६ शांडिल्यप्रवरे गोत्रे महादेवोऽभूत्पुरा। शंकराराधने युक्तो दानधर्मपरायणः। . . १७ प्रजेश्वरः कीर्तिमतां वरिष्ठः तस्यांगभूतः प्रबल प्रमाथी। सुधांशुनाथस्य ललाटदेशे विभूषणस्य छलतोवतास्थे। . . . . १४ तदंगभूभूतलभूषणोयं मुंजालदेवोमरमार्गगता। आश्वास्य लोकं कपिलां च धेनुं संगोप्रहार्थे मरणं जगाम। . . . . १९ खगतीवधनबाणसंयुतो यष्टिशक्तिवर उतपद्विषः। बनूणदृढभ्रंगिणीकरो गोग्रहे मरणमासु सोगमत् । . . . . २० जातः कांतविशालभालवदनो मुंजालदेवो भटः। कष्ट उझितजन्मजालगहनं संतीयते गोप्रहे। विद्याभारतभारतीकथमहं कर्णः सुवीरो यथा। खझं पाणितले निधाय परमं सूर्यस्य लोकं गतः। For Private and Personal Use Only
SR No.020381
Book TitleIdar Samsthanna Ketlak Puratan Avshesho
Original Sutra AuthorN/A
AuthorPandharinath A Inamdar
PublisherDepartment of Archeology
Publication Year1937
Total Pages97
LanguageGujarati
ClassificationBook_Gujarati
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy