SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अरातिसंमोहकर च येन कृत भुसारेम महाहवं च। . . . . . . . श्रीमद्वीरधवलस्य पुत्रोभूत वीरलक्षण: श्रीमत्प्रतापमल्लस्तु प्रतापाकांतमंडलः। . . . . ८ तस्यानुजन्मा प्रथितं पृथिव्यां श्री विश्वलाख्यो नृपति प्रचंडः। धाराधिनाथं समरे विजित्य पुरी विशालां स बभंज धारां । . . . . स्वाधष्टबंधो सकलं तनूजं तमर्जुनाख्यं नरदेवपूज्यं । संस्थाप्य राज्ये सकलांगपूर्णे ततः प्रपेदे गतिमुत्तमांसः . . . . . . १० तस्यांगजः संप्रति राजतेसो । श्री रामनामा नृप चक्रवती। संतर्घ्य दानैः द्विजसत्तमाश्च येनावरूद्धो बलिरुप्रधन्वा। • • • • • • १५ शारंगदेवः शुशुभे धरायां रामानुजो लक्ष्मणसत्रिभव दुष्टं स्वभावं समरे च गोगं विद्रावयामास दिगंतरेषु। . . . . . , १२ श्रीगमादौ रसोझातः कर्णनामेति विश्रुतः श्रुतिशास्त्राविरोधेन सोयं पालय तिप्रजाः। ... " एवं प्रतिष्ठिते कर्णे धों भवतु शाश्वतः गौत्रेयं गौरवं यातु पर्जन्यो वर्षतु ध्रुवं। . . १४ For Private and Personal Use Only
SR No.020381
Book TitleIdar Samsthanna Ketlak Puratan Avshesho
Original Sutra AuthorN/A
AuthorPandharinath A Inamdar
PublisherDepartment of Archeology
Publication Year1937
Total Pages97
LanguageGujarati
ClassificationBook_Gujarati
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy