SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काश्यपे विमले गोत्रे राजिगोभून्महामतिः। रजितं यस्य रागेण सकलं गोत्रमंडलं। . २२ तस्येह नन्दनो जातः राज्यदेवक्रियापरः। तस्यका दुहिता जाता नालादेवीति विश्रुता। . . २३ अतीवसा सत्यरता सुकीर्तिः। धर्मे स्थिता पूर्वसतीस्वभावा । तस्या प्रजले रिपुमोलिशूल: वैजल्लदेव शिवशक्तिभक्तः। . . . . . २४ वैरोचनार्चनरतो नरतोषकारी वैजल्ल एष नर कीर्तितकीर्तिः कांतः । दानप्रदानविमुखीकृतकल्पवृक्षः शिक्षाकरः सुकरयोबेलतोरि पात्रं। . . . . २५ तेन श्रीभृगुकुण्डस्य जगत्यां देववासणी मातृपितृसमुदिश्य कारितं सूर्यमन्दिरं। . . २६ गोम्लतिलहिरण्यादि पात्रे दत्वा बनेकशः मुजालस्वामीदेवस्य तेनाकारि निकेतनं। . . २५ संपदः कलभकर्णचंचला जीवितं च जलजांबुदुस्थिरं। यौवनं च युवतीकटाक्षवत् वीक्ष्य योऽनिलयं न्यकारयत्। . . २८ xxx . . . २९ यस्य वैजल्लदेवस्य नन्दना देवरूपिणः। मदनो मंडलीकाख्यः महीपालोऽथ विश्रुतः। . . ३० ४२ For Private and Personal Use Only
SR No.020381
Book TitleIdar Samsthanna Ketlak Puratan Avshesho
Original Sutra AuthorN/A
AuthorPandharinath A Inamdar
PublisherDepartment of Archeology
Publication Year1937
Total Pages97
LanguageGujarati
ClassificationBook_Gujarati
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy