SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( १२८ ) ઉષ્ણવાના ઉપાય. सांबरं जलमध्यस्थमृत्तिकालेपमात्रतः । उष्णवातः शमं याति यथाघ नोमचिन्तनात् ॥ १०८ ॥ तापयिचेष्टिकामस्य ऊर्द्ध मूत्रे कृते भवेत् । वाष्पन्तेनेंद्रियस्वेदादुष्णवातोविनश्यति ॥ १०९ ॥ ૧ જ્યાં નિરંતર પાણી ભરાઈ રહેતું હોય એવી તલાવડીમાંની માટી લાવી તેમાં કપડું રગદોળી તેને લપ મનેંદ્રિય ઉપર કરવાથી જેમ નેમીશ્વરના ચિંતનથી પા૫ સમી જાય છે તેમ, ઉનવા શમી જાય છે. - ૨ એક ઈટ તપાવીને તે ઉપર પિશાબ કરીને તેમાંથી નીકળતી વરાળને બાફ મને પ્રિયને આપવાથી ઉનવા નાશ પામે છે. इतिश्री परमजैनाचार्य श्रीकंठविरचिते वैद्यकसारसंग्रहे हितोपदेशनाम्नि हृदयरोग प्रतीकारनामा षष्ठः समुद्देशः ॥ ६ ॥ गुद तथा पग वगेरेना रोग. અંડવૃદ્ધિના ઉપાય. त्रिफला टिंटुकादंती त्रिकटुर्नीलिका वृषा। भुक्तमेरंडतैलेन चूर्णमेषां कुरंडहृत् ॥ १ ॥ गोमयस्यरसोन्मिश्रं कांजिकेनातिमर्दितम् । कुष्टं जीरं प्रलेपेन कुरंडं हन्ति दुर्वहम् ॥ २ ॥ गोधूममूलिकाचूर्ण मेषी दुग्धेन मार्दतम् । उष्णेन तेन लिप्तो वा कुरंडो नश्यति ध्रुवम् ॥ ३ ॥ पलानि दश तैलस्य हिंगुसैंधवजीरकम् । प्रत्येकं चपलं पक्कमेतल्लेपोडवृद्धिहृत् ॥ ४ ॥ श्वेतैरंडशिफामूलं टिंटुका त्रिफला वचा। कांजिकापिष्टमेतस्य लेपोयं मुष्कशूलहृत् ॥ ५ ॥ For Private and Personal Use Only
SR No.020380
Book TitleHitopdesh
Original Sutra AuthorN/A
AuthorKanthsuri, Chhotalal N Bhatt
PublisherShravak Bhimsinh Manek
Publication Year1897
Total Pages262
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy