SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (१२८ ) कुरंडमपचीं पित्तग्रंथि च हरति क्रमात् । मधुमिश्रसितैरंडतैलं पीतं च मात्रया ॥ ६ ॥ विडंग मधुकं व्योषं सैंधवं देवदारु च । तैलमेभिः सृतं पश्य प्रयुक्तमपची जयेत् ॥ ७ ॥ पथ्याचूर्णैः सितैरंडतैलं पक्कं निवारयेत् । कंपं वृषणवृद्धिं च पीतं गोमूत्रसंयुतम् ॥ ८ ॥ मर्दयित्वार्कपत्रैस्तु तापितं चारु सैंधवम् । तेन लिप्तं शमं याति कुरंडं न पुनर्भवेत् ॥ ९ ॥ सैंधवे सर्पिषा पक्के क्षित्वा उग्रां च धारयेत् । सप्ताहमेतयोर्लेपात् कुरंडो गच्छति ध्रुवम् ॥ १० ॥ आखुकर्णीश्वरीमूलं मूलमेरंडमंभसा। सुपिप्य लेपतः शूलं कुरंडं हन्ति वेगतः ॥ ११ ॥ आटरूषशिफा दारु रास्ना विश्वाग्निमूलिका । पटोली सैंधवं कुष्ट एतल्लेपोडवृद्धिहत् ॥ १२ ॥ विशालायाः शिफाचूर्णमेरंडतैलमर्दितम् । गव्याज्यपयसा पीतं कुरंडं हन्ति दारुणम् ॥ १३ ॥ त्रिफलाचूर्णकं प्रातः पीतं गोमूत्रसंयुतम् । कफवातोद्भवं हन्ति श्वय) वृषणोद्भवम् ॥ १४ ॥ सुपिष्टैरंडतैलेन कासीसं सैंधवं समम् । लिस्वा तेनांबराबद्धं कुरंडः क्षीयते क्रमात् ॥ १५ ।। १ ४२3, मेढा, मामा, १२यु, तीभूष, शु४, पी५२, भरी, ગળીનાં મૂળ, અરડૂસી, એ સર્વને કવાથ કરીને તેમાં બે તલા દીવેલ નાખીને પીવાથી અંડવૃદ્ધિ મટે છે. ૨ ગાયના છાણને રસ કાઢીને તેમાં કાંજી મેળવીને તેમાં ઉપલેટ અને જીરૂ ઘુંટવું; પછી તેને લેપ કરવાથી ભારે અંડવૃદ્ધિ પણ મટી જાય છે. ૩ ગહનાં મળ લાવીને તેને ઘેટીના દૂધમાં વાટી ગરમ કરી તેને લેપ કરવાથી જરૂર અંડવૃદ્ધિ મટી જાય છે. ૪ એક શેર તેલ લઈને તેમાં ચાર તોલા હીંગ, ચાર તેલા For Private and Personal Use Only
SR No.020380
Book TitleHitopdesh
Original Sutra AuthorN/A
AuthorKanthsuri, Chhotalal N Bhatt
PublisherShravak Bhimsinh Manek
Publication Year1897
Total Pages262
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy