SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [२. १०. १] रह्यसूत्रे। १५१ अविच्छिन्नया चोदकधारया. आपो हि ष्ठा मयाभुव इति चेन ॥ ८॥ उतार्थ हे सूत्रे ॥ ८ ॥ मध्येऽगारस्य स्थालीपाकं श्रपयित्वा. वास्तोष्यते प्रतिजानीयस्मानिति चतसृभिः प्रत्यूचं हुत्वाऽन्नं संस्कृत्य ब्राह्मणान भोजयित्वा. शिवं वास्तु शिवं वास्त्विति वाचयीत ॥ ६॥ ॥६॥ श्रपयित्वेतिवचनं अस्मात् स्यालीपाकात् प्रागस्मिन् ग्रहे पाकान्तरं न श्रपयितव्यमित्येवमर्थ । भुक्तवतो ब्राह्मणान् शिवं वास्तु शिवं वास्विति भवन्तो ब्रुवन्त्विति वाचयीत। ते च तं शिवं वास्तु शिवं वास्विति प्रत्युचुः । उक्तार्थमन्यत् ॥ ८ ॥ अथ द्वितीये नवमी कण्डिका। उक्तं गृहप्रपदनं ॥१॥ यदुक्तं गृहप्रपदनं प्रपद्येत ग्टहानहं सुमनस इत्यादि तदिदानोमिहापि कार्यमित्यर्थः। अन्ये तु प्राजः यदुक्र मणिकप्रतिष्ठा. For Private and Personal Use Only
SR No.020357
Book TitleGruhya Sutrani
Original Sutra AuthorN/A
AuthorRamnarayan Vidyaratna, Anandchandra Vedant
PublisherCalcutta Rajdhani
Publication Year1869
Total Pages440
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy