SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १५० चाश्वलायनोये [२. ६.७] ___ सदूर्वासु चतसृषु शिलासु मणिकं प्रतिष्ठापयेत्. पृथिव्या अधि सम्भवेति ॥ ३ ॥ चतस्रः शिलाः स्थापयित्वा तासु Vी निधाय ततो मणिकं प्रतिष्ठापयेत् मन्त्रेण । मणिको नाम जलधारणार्थी भाण्डविशेषः । अरङ्गरो वावदीति धा बद्दी वरचया। इरामु ह प्रशंसत्यनिरामपबाधतामिति वा ॥४॥ 'अनया वा प्रतिष्ठापयेत् ॥ ४ ॥ अथास्मिन्नप आसेचयेत् ऐतु राजा वरुणो रेवतीभिरस्मिन् स्थाने तिष्ठतु मोदमानः। इरां वहन्तो घतमुक्षमाणा मित्रेण साकं सह संविशन्विति ॥ ५ ॥ अथ मणिके अपो निषिञ्चति पूरणर्थ मन्त्रेण ॥ ५ ॥ अथैनच्छमयति ॥६॥ एतदास्तु शान्तं करोति । कथं. इत्थमित्याह॥ ६ ॥ व्रीहियवमतीभिरभिहिरण्यमवधाय शन्तातीयेन चिः प्रदक्षिणं परिव्रजन प्रोक्षति ॥७॥ अपम हिरण्यमवधाय ताभिः प्रोक्षति ॥ ७ ॥ For Private and Personal Use Only
SR No.020357
Book TitleGruhya Sutrani
Original Sutra AuthorN/A
AuthorRamnarayan Vidyaratna, Anandchandra Vedant
PublisherCalcutta Rajdhani
Publication Year1869
Total Pages440
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy