SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ० च्याश्वलायनीये Acharya Shri Kailassagarsuri Gyanmandir [१.१८.९ ] शुन्धि. शिरो मुखं मास्यायुः प्रमेाषीरिति ॥ ५ ॥ चुरनिमार्जनेऽयं विशेषः ॥ ५ ॥ केशश्मश्रुलेामनखान्युदक्संस्थानि संप्रव्यति ॥ ६ ॥ शीतोष्णाभिरद्भिरबर्थं कुर्वाणोऽक्षुण्वन् कुशली केशश्मश्रुलोमनखान्युदक्संस्थानि कुर्विति नापितशासनं ॥ ६ ॥ आलुत्य वाग्यतः स्थित्वाऽहः शेषमाचार्यसकाशे बाचं विसृजेत. वरं ददामीति ॥ ७ ॥ तत श्रानुत्य स्नात्वेत्यर्थः । वाग्यत इत्यमन्त्रयमाणः । स्थित्वेत्युपवेशनप्रतिषेधः । एवमहः शेषं स्थित्वाऽस्तमिते श्राचार्यसमीपे वरं ददामीति वाचं विसृजेत् ॥ ७॥ वरद्रव्यमाह । + गोमिथुनं दक्षिणा ॥ ८ ॥ ननु । भिक्षुरयं कथमस्य गोमिथुनसम्भवः । उच्यते यथास्य प्रावरणादिसम्भवस्तथैतस्यापि ॥ ८ ॥ संवत्सर मादिशेत् ॥ ८ ॥ ॥ १८ ॥ एवं गोदानं कृत्वा संवत्सरं व्रतमादिशेत् वच्यमाणेन विधिना चरेत्। रात्रौ व्रतादशनाऽनुपपत्तेः अपरेछुः कार्यं ॥ ८ ॥ इति प्रथमे अष्टादशी कण्डिका ॥ ० ॥ For Private and Personal Use Only
SR No.020357
Book TitleGruhya Sutrani
Original Sutra AuthorN/A
AuthorRamnarayan Vidyaratna, Anandchandra Vedant
PublisherCalcutta Rajdhani
Publication Year1869
Total Pages440
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy