SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [१. १८.४] ग्टह्यसूत्रे। त्यत्र दृष्ट इति शङ्का न कार्या। तत्रापि प्रजापतये स्वाहेति मन्त्रोऽस्त्येव ॥ १८॥ इति प्रथमे सप्तदशी कण्डिका ॥०॥ एतेन गोदानं ॥१॥ व्याख्यातमिति शेषः । एतेनेति कृत्नोपदेशः ॥ १॥ तत्र विशेषमाह। घोडशे वर्षे ॥२॥ हतीयस्यापवादः। अत्र मातुरुपस्थोपवेशनं न भवति. *युकत्वात् ॥ २॥ केशशब्दे तु श्मश्रुशब्दान् कारयेत् ॥३॥ केशशब्दे विति जातावेकवचनं । श्मश्रुशब्दानिति व्यकिपरो निदेशः । तेन त्रयः श्मश्रुशब्दाः। तत्र अदितिः केशान्वपतु. वप्ता वपसि केशान्. दक्षिणे केशपक्ष इति त्रिषु ते कार्याः। तिन्त्रगतस्य हतीयस्य केशशब्दस्याभावादिधिगतस्य ग्रहणं। तेन दक्षिणे श्मश्रपक्ष इति साधितं भवति ॥ ३ ॥ श्मश्रणोहोन्दति॥४॥ शिर डन्दनस्यापवादः॥ ४ ॥ * चबालत्वादिति सं० पु. पाठः। । मन्त्रगतस्येति सं० पु. याठः। For Private and Personal Use Only
SR No.020357
Book TitleGruhya Sutrani
Original Sutra AuthorN/A
AuthorRamnarayan Vidyaratna, Anandchandra Vedant
PublisherCalcutta Rajdhani
Publication Year1869
Total Pages440
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy