SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org [१. १६. ६ ] गृह्यसूत्रे । अष्टमे वर्षे ब्राह्मणमुपनयेत् ॥ १ ॥ जन्मप्रभृत्यष्टमे वर्षे ब्राह्मणमुपनयेत् । कुमारमिति वर्तते. कुमारोनिवृत्त्यर्थमित्युक्रम् ॥ १ ॥ गर्भीष्टमे वा ॥ २ ॥ Acharya Shri Kailassagarsuri Gyanmandir गर्भप्रभृत्यष्टमे वोपनयेत् ॥ २ ॥ ८१ एकादशे क्षत्रियम् ॥ ३॥ जन्मप्रभृति गर्भप्रभृति वा एकादशे वर्षे क्षत्रियमुपनयेत् ॥ ३ ॥ द्वादशे वैश्यम् ॥ ४ ॥ जन्मप्रभृति गर्भप्रम्भृति वा द्वादशे वर्षे वैश्यमुपनयेत् ॥ ४ ॥ आषोडशात् ब्राह्मणस्यानतीतः कालः ॥ ५ ॥ षोडशवर्षपर्यन्तं ब्राह्मणस्योपनयनकालोऽतीतो न भवति ॥ ॥ ५ ॥ आद्दाविंशात् क्षचियस्य. आचतुर्विंशात् वैश्यस्य. अत ऊर्ध्वं पतितसाविचीका भवन्ति ॥ ६ ॥ षोडशद्वाविंश चतुर्विंशपर्यन्तेषु श्रनुपनीताश्चेत् पतितसावित्रीका: भवन्ति । मञ्ज्ञायाः प्रयोजनं पतितसावित्रीक उद्दालकत्रतं चरे M For Private and Personal Use Only
SR No.020357
Book TitleGruhya Sutrani
Original Sutra AuthorN/A
AuthorRamnarayan Vidyaratna, Anandchandra Vedant
PublisherCalcutta Rajdhani
Publication Year1869
Total Pages440
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy