SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra [१.१५.१२] www.kobatirth.org सू 1 Acharya Shri Kailassagarsuri Gyanmandir अभिवादनीयं च समीक्षेत तन्मातापितरौ विद्या तामापनयनात् ॥ १०॥ येन नाम्ना उपनीतः अभिवादयते तच्च समीक्षेत. कुर्यादित्यर्थः । तच्च मातापितरावेव विद्यातामोपनयनात्. उपनीतस्य त्वाचक्षते. अनेन नाम्नाऽभिवादयस्वेति ॥ १० ॥ प्रवासादेत्य पुत्रस्य शिरः परिगृह्य जपति अङ्गादङ्गात् सम्भवसि हृदयादधिजायसे | आत्मा वै पुत्रनामाऽसि स जीव शरदः शतमिति मूईनि चिरव घ्राय ॥ ११ ॥ प्रवासादागत्य ग्टहानीक्षेताप्यनाहिताग्निरित्यादिसूत्रोक्तमार्गेण विधिं कृत्वा पुत्रस्य शिरः परिग्टच्च सर्वतो ग्टहीला मूर्द्धनि त्रिरवप्राय ततो जपति अङ्गादङ्गादिति ॥ ११ आवृतैव कुमाय्यै ॥ १२॥ 112411 अनन्तरस्य चायं शेष कुमार्यस्तु श्रमन्त्रकं कुर्यादिति । इत्येके । अनन्तरस्य जातकर्मणश्चेत्यपरे ॥ १२ ॥ इति प्रथमे पञ्चदशी कण्डिका ॥ ० ॥ For Private and Personal Use Only
SR No.020357
Book TitleGruhya Sutrani
Original Sutra AuthorN/A
AuthorRamnarayan Vidyaratna, Anandchandra Vedant
PublisherCalcutta Rajdhani
Publication Year1869
Total Pages440
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy