SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 30 www.kobatirth.org [१. १५.८] यस्य तत् तथोक्तं । अक्षरं वरः । अकारादयो द्वादश स्वराः शिष्टं व्यञ्जनं द्वे अक्षरे यस्य तत् यक्षरं व्यञ्जनमपरिमितम् ॥ ५ ॥ च्याश्वलायनीये • Acharya Shri Kailassagarsuri Gyanmandir चतुरक्षरं वा ॥ ६ ॥ चतुरक्षर्ं वा उक्तलक्षणं नाम कुर्युः । भद्रः देवः भवः. भवनाथः. नागदेवः रुद्रदत्तः देवदत्तः इत्येवं लक्षनानि नामानि भवन्ति ॥ ६ ॥ यक्षरं चतुरक्षरं वेति यदुकं तत्काम्यमपीत्याह । द्यक्षरं प्रतिष्ठाकामश्चतुरक्षरं ब्रह्मवर्चसकामः ॥ ७ ॥ प्रतिष्ठाब्रह्मवर्चसे च कुमारस्य तत्संस्कारत्वात् न कर्तुः ॥ ७ ॥ श्रथवा । युग्मानि त्वेव पुंसाम् ॥ ८ ॥ युग्मानि युग्माक्षराणि पुंसां नामधेयाणि भवन्ति । एवकारोऽवधारणार्थः । कथं युग्ममेवाद्रियेत न पूर्वाणि लक्षणानीति । तेन शिवदत्तः. नागदत्तः देवखामी वसुशर्मा. रुद्रः. जनार्दनः. । वेदघोषः पुरन्दरः. विष्णुशर्मा इत्यादि मिद्धम् ॥८॥ • जानि स्त्रीणाम् ॥ ८ ॥ श्रयुजान्ययुग्माक्षराणि स्त्रोतां नामानि भवन्ति । सावित्री. सत्यदा. वसुदा इत्यादि ॥ ८ ॥ सांव्यवहारिकं नाम त्वा श्रभिवादनीयं च कार्यमित्याह । For Private and Personal Use Only - सुभद्रा.
SR No.020357
Book TitleGruhya Sutrani
Original Sutra AuthorN/A
AuthorRamnarayan Vidyaratna, Anandchandra Vedant
PublisherCalcutta Rajdhani
Publication Year1869
Total Pages440
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy