SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir याश्वलायनीये १. १६. ५] षष्ठे मास्यन्नप्राशनं ॥१॥ जन्मप्रति षष्ठे मामे न गर्भप्रभृति. जाताधिकारात्. तत्रानप्राशनं नाम कर्म कार्यम् ॥ १ ॥ आजमन्नाद्यकामः॥२॥ अजस्ये दमाज। तैत्तिरसाहचर्यान्मांसस्यात्र ग्रहणं न क्षीरदधिचूतानाम् ॥ २॥ तैत्तिरं ब्रह्मवर्चसकामः ॥३॥ तित्तिरेरिदं तैत्तिरं । अाजतैत्तिरयोर्यञ्जकत्वेनोपदेशो नानवन. तथा लोके प्रसिद्धृत्वात् । तेनानमपि सिद्धम् ॥ ३ ॥ घृतोदनं तेजस्कामः ॥४॥ घृतसंस्कृत ओदनो घृतोदनः। कुतः. ओदनग्रहणात्। यदि हि घृतमित्रोऽभिप्रेतः स्यात् घृतं तेजस्काम इत्येवावच्यत्। ततश्च पूर्ववयञ्जकत्वेनान्नमपि सिध्यत्येव । *स्ते नेदीयसि चुतमेके कृते घृतमंस्कृतो भवति. नतु घृते श्रपणं. विनेदानुपपत्तेः ॥ ४ ॥ दधिमधुरतमिश्रमन्नं प्राशयेत्. अन्नपतेऽवस्य ना देशनमीवस्य शुष्मिणः । प्र प्रदातारन्तारिष ऊर्जन्नो धेहि दिपदे चतुष्पद इति ॥५॥ * सृतोदनेऽल्यो यसि इति यादर्णे शुद्ध पाठः । For Private and Personal Use Only
SR No.020357
Book TitleGruhya Sutrani
Original Sutra AuthorN/A
AuthorRamnarayan Vidyaratna, Anandchandra Vedant
PublisherCalcutta Rajdhani
Publication Year1869
Total Pages440
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy