SearchBrowseAboutContactDonate
Page Preview
Page 570
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १०५२ www.kobatirth.org श्राद्धकल्पः । Acharya Shri Kailassagarsuri Gyanmandir स्वाहाकारवषट्कारनमस्कारादिवैौकसाम् । इति च्छन्दोगपरिशिष्टएव देवे खाहाकारस्योपदेशान्नित्यवत्तन्निषेधानुपपत्तिः । तस्मात् उक्तयुक्तः स्वाहाशब्दएव प्रयोक्तव्योभवति । उभयमपि खल्वेवमनुग्रहीष्यते । तेन, 'येचात्र त्वामनु यांश्च त्वमनु तस्मै ते स्वाहा' - इति वक्तव्यम् । एवं 'पृक्तः स्वधया' – इत्यत्र, 'पृक्तः स्वाहया' - इति, 'स्वधास्य' - इत्यच, 'स्वाहास्य' - इति चेोहनीयम् । “स्वधयेति पदस्थाने पुड्याशब्दं वदेदिह ” । इति वचकारिका तु तन्माचपरा । तेषामेव गृह्यपरिशिष्टे 'पृक्तः पुया' - इति पठितत्वात् । तदत्र, ब्राह्मणानामेव युग्मत्वोपदेशात् अर्घ्यपिण्डादीनां न युग्मत्वम् । प्रकृतैौ ब्राह्मणबहुत्वेप्येकस्यार्थस्य दर्शनात् । यत्तु " एकं नाम्ना परं तृष्णों दद्यात् पिण्डान् पृथक् पृथक्” । इति चतुर्विंशतिमतवचनम् । तदस्मत्प्रयोगव्यतिरिक्तविषयम् । नचेदेवम्, - " तिस्रः पूज्याः पितुः पत्ते तिखेोमातामहे तथा । इत्येतामातरः प्रोक्ताः पितृमातृस्वसाऽष्टमी । [ 8 FT.] ब्राह्मण्याद्यास्तथासप्त दुर्गा क्षेत्रगणाधिपान्” । इति तदुक्तमातरोप्यस्माकं भवेयुः । न त्वेवमिय्यते । श्रस्माकन्तु — "गौरी पद्मा शची मेधा सावित्री विजया जया । देवसेना स्वधा स्वाहा मातरोलोकमातरः । धृतिः पुष्टिस्तथा तुष्टिरात्मदेवतया सह । गणेशेनाधिकाोता वृद्धा पूज्याश्चतुर्दश” । For Private and Personal Use Only
SR No.020355
Book TitleGobhil Gruhya Sutram
Original Sutra AuthorN/A
AuthorChandrakant Tarkalankar
PublisherCalcutta Rajdhani
Publication Year1802
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy