________________
Shri Mahavir Jain Aradhana Kendra
१०२०
www.kobatirth.org
[श्का. ]
प्रचेतानाम्ना वचनं पद्यते, – “ नावाहनं नाग्नौकरणं न पात्रमालभ्य तत् तदुक्रप्रयोगविषयमस्मत्प्रयोगव्यतिरिक्तविषयं
जपति" - इति ।
वा ॥ ६ ॥
ऋजुरक्षरार्थः ।
Acharya Shri Kailassagarsuri Gyanmandir
श्राद्धकल्यः ।
नाच विश्वेदेवाः ॥ ७ ॥
“ यस्मिन्नेव पुराणे वा विश्वेदेवा न लेभिरे । श्रासुरं तद्भवेत् श्राद्धं वृषलं मन्त्रवर्जितम्" ।
इति वचनं बहुचविषयम् । तत्परिशिष्टोक्तत्वात् । महायशास्तु,“श्रसपिण्डीकृतैकेाद्दिष्टविषयमेतत् सपिण्डीकृतानां विश्वेदेवाभावात् " — इति प्रलपति । तदसङ्गतम् । इदं हि पूर्व्वमुक्तम् । "नवश्राद्धं दशाहानि नवमिश्रन्तु षडृनन् ।
अतः परं पुराणं स्यात् त्रिविधं परिकीर्त्तितम्” । इति । तस्मात् बह्वृचानामपि नवसंज्ञके दशाहपर्य्यन्तक्रियमाणे पुराणसंज्ञके च सपिण्डनेोत्तरं क्रियमाणे एकोद्दिष्टएव विश्वेदेवाभवन्ति, न नवमिश्रसंज्ञकेषु मासिकेषु, - दूति । श्रस्माकन्तु न कुत्राप्येकोद्दिष्टे विश्वेदेवाः सन्तीति ॥ ७ ॥
--
स्वदितमिति तृप्तिप्रश्नः ॥ ८ ॥
पार्व्वणे तृप्ताः स्य इति वप्तिप्रनः । सेोऽच न भवति । किन्वच खदितम्,—इति त्वप्तिप्रश्नः कर्त्तव्यः । येोग्यत्वात् सुखदितमित्युत्त
रम् ॥ ॥ ८ ॥ ० ॥
For Private and Personal Use Only