SearchBrowseAboutContactDonate
Page Preview
Page 538
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १०२० www.kobatirth.org [श्का. ] प्रचेतानाम्ना वचनं पद्यते, – “ नावाहनं नाग्नौकरणं न पात्रमालभ्य तत् तदुक्रप्रयोगविषयमस्मत्प्रयोगव्यतिरिक्तविषयं जपति" - इति । वा ॥ ६ ॥ ऋजुरक्षरार्थः । Acharya Shri Kailassagarsuri Gyanmandir श्राद्धकल्यः । नाच विश्वेदेवाः ॥ ७ ॥ “ यस्मिन्नेव पुराणे वा विश्वेदेवा न लेभिरे । श्रासुरं तद्भवेत् श्राद्धं वृषलं मन्त्रवर्जितम्" । इति वचनं बहुचविषयम् । तत्परिशिष्टोक्तत्वात् । महायशास्तु,“श्रसपिण्डीकृतैकेाद्दिष्टविषयमेतत् सपिण्डीकृतानां विश्वेदेवाभावात् " — इति प्रलपति । तदसङ्गतम् । इदं हि पूर्व्वमुक्तम् । "नवश्राद्धं दशाहानि नवमिश्रन्तु षडृनन् । अतः परं पुराणं स्यात् त्रिविधं परिकीर्त्तितम्” । इति । तस्मात् बह्वृचानामपि नवसंज्ञके दशाहपर्य्यन्तक्रियमाणे पुराणसंज्ञके च सपिण्डनेोत्तरं क्रियमाणे एकोद्दिष्टएव विश्वेदेवाभवन्ति, न नवमिश्रसंज्ञकेषु मासिकेषु, - दूति । श्रस्माकन्तु न कुत्राप्येकोद्दिष्टे विश्वेदेवाः सन्तीति ॥ ७ ॥ -- स्वदितमिति तृप्तिप्रश्नः ॥ ८ ॥ पार्व्वणे तृप्ताः स्य इति वप्तिप्रनः । सेोऽच न भवति । किन्वच खदितम्,—इति त्वप्तिप्रश्नः कर्त्तव्यः । येोग्यत्वात् सुखदितमित्युत्त रम् ॥ ॥ ८ ॥ ० ॥ For Private and Personal Use Only
SR No.020355
Book TitleGobhil Gruhya Sutram
Original Sutra AuthorN/A
AuthorChandrakant Tarkalankar
PublisherCalcutta Rajdhani
Publication Year1802
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy