SearchBrowseAboutContactDonate
Page Preview
Page 539
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra [ ३ का. ] वचनम्, - www.kobatirth.org - श्राद्धकल्पः । Acharya Shri Kailassagarsuri Gyanmandir उपतिष्ठता मित्यक्षय्यस्थाने ॥ ९ ॥ वक्तव्यम् । अक्षय्य मस्तु, -- इत्य क्षय्यशब्दस्याने, उपतिष्ठताम् इति श्रस्तु पदमप्यनिवर्त्तते । " प्रेतायाक्षय्यमस्तु ” – इति ब्रह्मपुराण १०२१ , "ततावदेत् पुनर्धीमानचय्यमुपतिष्ठताम्” । इति मार्कण्डेयपुराणवचनञ्च तत्तत्प्रयोगविषयम् । तदचाक्षय्यस्थानमात्रे, उपतिष्ठतामिति विधानात् “सर्व्वत्रार्थादौ उपतिष्ठतामित्यनेनोत्सर्गः” – इत्यमङ्गतैषा कल्पना । यच्च, - “प्रेतान्तनामगोत्राभ्यामुत्सृजेदुपतिष्ठताम् ” । इति शातातपवचनम् । तत् तदुक्तप्रयोगविषयम् । बहुचानां प्रेतश्राद्धे चोपतिष्ठतामित्यनेनेात्सर्गस्तत्परिशिष्टे लिखितः । एतदजानानएव शूलपाणिराश्वलायनीयानामपि हविस्त्यागवाकये स्वधापदमिच्छति । " प्रेतश्राद्धेषु सर्व्वेषु न स्वधा नाभिरम्यताम् ” । इत्याश्वलायनग्टह्यपरिशिष्टान्तरेपि प्रेतश्राद्धेषु स्वधाप्रयोगोनिषिद्धः । श्रस्माकन्तु प्रेतश्राद्धे स्वधापदस्य निषेधाभावात् तेनैवेोत्सर्गः । “ खधाकारः पितृणाम् ” – इत्यत्र पितृपदं प्रमीतमाचपरम् । इतरथा प्रेतश्राद्धे त्यागप्रकारस्यानुपदेशादनध्यवसायः प्रसज्येत । व्यश्टङ्गोऽपि । For Private and Personal Use Only “न स्वधाञ्च प्रयुञ्जीत प्रेतपिण्डे दशाहिके” । इत्यत्र दशाहिकग्रहणं कुर्व्वान्यच खधाप्रयोगमनुजानाति । समुच्चय
SR No.020355
Book TitleGobhil Gruhya Sutram
Original Sutra AuthorN/A
AuthorChandrakant Tarkalankar
PublisherCalcutta Rajdhani
Publication Year1802
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy