SearchBrowseAboutContactDonate
Page Preview
Page 537
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ ३ का. ] faftary धानासु यदि चोदकप्राप्तोऽवहन्तिः क्रियेत, धानाचं विहन्येत ; कोहि तदा भवेयुः । यदि वा न क्रियेत, चोदकप्राप्तोगुणोऽस्य लुप्येत, शक्यते हि स कर्त्तुम् । तस्मात्, यथा धानावस्य न विघातः यथा च चोदकप्राप्तस्य न लोप:, तथा क्रियते, - पूर्व्वं हन्तिं कृत्वा पाकः क्रियते, ततेोहि धानाभवन्ति । एवं धानावं न विहनिष्यते चोदकञ्चानुग्रहीष्यते, - इति । विपर्य्यसे हि क्रममा न कृतं भवति, पदार्थस्तु न निवर्त्तते इति दशमाध्याये सिद्धान्तितम् । तद्वदचाप्यवगन्तव्यम् । तथा चोक्तम् । “अर्थेन च विपर्य्यसे तादर्थ्यात्तत्त्वमेव स्यात् ” — इति । श्रपिच । क्वा हि पूर्व्वकालतामा - चष्टे, नत्वानन्तर्य्यम्, – इति शास्त्रतात्पर्य्यविदां समयः । तत्रैवं मति, हुतशेषदाने पात्रालम्भनपूर्व्वकालतां क्वाप्रत्ययोबोधयति, न पाचालम्भे जतशेषदानानन्तर्य्यम् । तदेवं हुतशेषदानएव पात्रालम्भनपूर्वकालता गुणेभवति न तु पात्रालम्भेपि सुतशेषदानानन्तर्य्यम् । प्रमाणाभावात् । इतरथा, उत्तानं पात्रं कृत्वा दक्षिण दातव्येति स्वयं वर्णितत्वात् संस्रवसमवनयनाभावेन न्युजकरणाभावस्यचाभ्युपगमात् दक्षिणाप्यत्र न स्यात् । द्रव्यते च । तस्मादमीमांसकवचनमेतदित्युपेक्षणीयम् । ‘श्राद्रारहिते बोधने मन्त्रान्तरस्यानुपदेशात् तद्युक्तमन्त्रः प्रणवयुक्तत्वेन प्रयुज्यते ' - इति भवानेवाह । तत् किमिति मन्त्रलिङ्गविरोधात् बाधं वर्णयमि, - इति न खल्व धिगच्छामि । परमार्थतः पुनरच मन्त्रलिङ्गविरोधोनास्ति । श्रन्नसंस्कारार्थः खल्ब बं जपोऽन्ने चेयमम्मृतबुद्धिः संस्कारार्थी, - इत्यवोचाम । एवं खलु तत् स्तूयते, – इति नैष दृष्टमर्थं वदति । तस्मान्न किञ्चिदेतत् । य 1 श्राद्धकल्पः । For Private and Personal Use Only १०१८
SR No.020355
Book TitleGobhil Gruhya Sutram
Original Sutra AuthorN/A
AuthorChandrakant Tarkalankar
PublisherCalcutta Rajdhani
Publication Year1802
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy