SearchBrowseAboutContactDonate
Page Preview
Page 536
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १०१० [ए का. ] प्रधानार्थस्य - इति वैपरीत्यस्यापि वकुं शक्यत्वात् । प्रधानार्थस्यैक निषेधो नत्वङ्गार्थस्य, — इत्यस्यामपि कल्पनायां प्रमाणं न पश्यामः । उपदेशातिदेशतेोऽपि विशेषेोनास्ति । चोदकः खल्वच सर्व्वं प्रापयति । चोदकप्राप्तस्यैव निषेधो नतृपदिष्टस्य, इति न किञ्चिदेतत् । श्रृङ्गसंबन्धिनश्रावाहनस्य बाधेनेोपपत्तौ संभवन्त्यां न पुनः प्रधान संबन्धिनोऽपि बाधः, -इत्यपि शक्यं कल्पयितुम् । श्रस्तु तर्हि पिण्डार्थीवाचनस्यैवायं निषेधोन प्रधानार्थस्य – इति । न इत्युच्यते । चोदक -- प्राप्तस्य खल्वयं निषेधो न वचनप्राप्तस्य । वचनञ्चैतत् निषेधति । न च निषेधतावचनस्य कश्चिदतिभारोऽस्ति । तस्मात् विनिगमनाविरहात् अनौकरणपूर्व्वकालीनस्येव पिएडाथी वाहनस्याप्ययं निषेधः, -इत्या स्थेयम् ॥ ५ ॥ Acharya Shri Kailassagarsuri Gyanmandir श्राद्धवारणः । नाग्नौकरणम् ॥ ६ ॥ ऋजुरतरार्थः । अत्रानौकरणनिषेधेन हुतशेषदानाभावात् इतशेष ब्राह्मणाय दत्त्वा पात्रमालभ्य जपेत् पृथिवीत्यादि सूत्रप्राप्तपाचालम्भनस्यापि बाधः, श्रानन्तर्य्यभावादमृतत्वाभावादस्मृतमिति मन्त्रलिङ्गविरोधाच्च, — इति रघुनन्दनः । नैतदेवम् । कस्मात् ? । 'गुणलेोपे च मुख्यस्य' - इति सिद्धान्तविरोधात् । क्रमेोहि पाचालम् गुणभावेनापकरोति । न च गुणानुरोधात् पदार्थएव न कर्त्तव्यो भवति । गुणेोहि नाम स भवति यः पदार्थस्योपकारे वर्त्तते नापकारे । स खल्वयं क्रमागुणभूतान पदार्थं निवर्त्तयितुमुत्सहते । चोकोहि पदार्थं प्रापयति । नासौं गुणस्यानुरोधादुत्त्रष्टव्यदूति । यथा महापिढयज्ञे । For Private and Personal Use Only
SR No.020355
Book TitleGobhil Gruhya Sutram
Original Sutra AuthorN/A
AuthorChandrakant Tarkalankar
PublisherCalcutta Rajdhani
Publication Year1802
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy