SearchBrowseAboutContactDonate
Page Preview
Page 483
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra [२ का. ] www.kobatirth.org श्राद्धकल्पः । Acharya Shri Kailassagarsuri Gyanmandir "आदर्शव्यजनं छत्रशयनासनपादुकाः । मनोज्ञाः पटवासाश्च सुगन्धाश्चूर्णमुष्टयः । अङ्गारधानिकाः शीते योगपट्टाश्च यष्टयः । कटिसूत्राणि रौप्याणि मेखलाश्चैव कम्बलाः । कर्पूरादेश्च भाण्डानि ताम्बूलायतनं तथा । भोजनाधारयन्त्राणि पतद्गाहांस्तथैवच । हद्दपू तथाञ्जनशलाका केशानाञ्च प्रसाधनम् । एतान् दद्यात्तु यः सम्यक् सेाऽश्वमेधफलं लभेत्” । इति चैवमादीनान्तु युक्तमस्मिन्नवसरे दानमिति । पितॄणां दत्त्वेत्यभिधानाचैवं गम्यते । श्राच्छाद्यते अनेनेत्याच्छादनं वस्त्रम् । तदभावे यज्ञोपवीतं देयमित्युकं ब्रह्मवैवर्त्ते । "यज्ञोपवीतं दातव्यं वस्त्राभावे विजानता । पितृभ्योवस्त्रदानस्य फलं तेनाश्रुतेऽखिलम्” । इति । पाद्म ेतु, - “निष्क्रयोवा यथाशक्ति वस्त्राभावे प्रदीयते” । इति वस्त्रमूल्यमपि दातव्यम् - इत्युक्तम् । श्रदित्यपुराणे तु यज्ञोपवीतस्यावश्यकत्वमुक्तम् । यथा । “पिहृन् सत्कृत्य वासेोभिर्दद्याद्यज्ञोपवीतकम् । यज्ञोपवीतदानेन विना श्रान्तु निष्फलम् ” । दूति । एतद्यतिस्त्रीश्ठद्र श्राद्धेष्वपि देयम्, -इति हेमाद्रिः । पुष्पादिविधिनिषेधाश्च स्मृत्यन्तरेभ्यो यथासम्भवमवगन्तव्याः । ग्रन्थगौरवभयादुपारम्यतेऽस्माभिः For Private and Personal Use Only
SR No.020355
Book TitleGobhil Gruhya Sutram
Original Sutra AuthorN/A
AuthorChandrakant Tarkalankar
PublisherCalcutta Rajdhani
Publication Year1802
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy