SearchBrowseAboutContactDonate
Page Preview
Page 482
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ६ इति । अन्येत्वाड:, - www.kobatirth.org Ext इति । श्राद्धकल्पः । Acharya Shri Kailassagarsuri Gyanmandir “यथोपदिष्टांस्तान् सर्व्वीनलङ्कविभूषणैः । खग्दामभिः शिरावेष्टैर्धूपवासेाऽनुलेपनैः” । इति देवलादिवचनात् श्रलङ्कारादिकमप्यचैव दातव्यम् । श्रत्यर्थी - भावादवसरानुवादमाचम् इति । देवलादिवचनानां स्वोक्तप्रयोगविषयत्वात् प्रयोगान्तरविषयत्वं नास्ति । येतु कञ्चित् प्रयोगमनारभ्यैवाधीताः, तेष्वेव परं पूर्वेकं द्वैतमुपतिष्ठते । तदचभवन्तोभूमिदेवाः प्रमाणम् । "चामरं तालवृन्तञ्च श्वेतच्छत्रं च दर्पणम् । दत्त्वा पितृणामेतानि भूमिपालेो भवेदिह ” । दूति । "यः कञ्चुकं तथेोष्णीषं पितृभ्यः प्रतिपादयेत् । ज्वरोद्भवानि दुःखानि स कदाचिन्न पश्यति ॥ स्त्रीणां तु सिन्दूरं दद्युश्चण्डान्तिकानि च । निमन्त्रिताभ्यः स्त्रीभ्योये ते स्युः सैाभाग्यसंयुताः” ॥१८॥ इति । [२ का. ] "अलङ्काराः प्रदातव्यायथाशकि हिरण्मयाः । केयूरहारकटकमुद्रिका कुण्डलादयः । स्त्रीश्राद्धेषु प्रदातव्या श्रलङ्काराश्च योषिताम् । मञ्जीरमेखलादाम कर्णिकाकङ्कणादयः” । For Private and Personal Use Only
SR No.020355
Book TitleGobhil Gruhya Sutram
Original Sutra AuthorN/A
AuthorChandrakant Tarkalankar
PublisherCalcutta Rajdhani
Publication Year1802
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy