SearchBrowseAboutContactDonate
Page Preview
Page 481
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [२ का. ] त्वमनु तस्मै ते स्वधा' - इत्यन्वष्टकयोक्रेनैव प्रकारेण दद्यात् । तत्र हि भगवता ग्टह्यकारेण, 'पितुनीम ग्टहीत्वा' - इत्युपदिश्य, 'असावे - तत्ते'–इत्यमावित्यस्य पुनरुपदेशात् इयमेव प्रयोज्यं भवत्यदृष्टार्थम् । प्रत्यवोपस्थितेनादः पदार्थेन ब्राह्मणेन पिचादीनामभेदबुद्ध्यर्थञ्च । ‘एतत्ते’– इति, ‘तस्मै ते’– इति च द्वयं यथा प्रयुज्यते । सर्व्वच चैवं पिण्डपितृयज्ञातिदेशस्यले सावित्यस्य पुनरुले खोद्रष्टव्यः । महायश - साऽपि पिण्डदाने नामो लेखानन्तरमसाविति लिखितम् । अर्घ्यदाने त्वत्रभवता सूत्रकारेण नाम ग्टहीत्वा' - इत्यकरणात् श्रमावित्यस्यैव नामोल्लेखतात्पर्य्यकत्वान्न तत्रासावित्यस्य पुनरुल्लेखः ॥ ० ॥ १७॥ ॥ अच गन्धपुष्पधूपदीपाच्छादनानां प्रदानम् ॥ १८ ॥ श्रचेत्यवसरानुवादकम् । तेन तिलोदकादिदानं कृत्वा, - इति ज्ञापयति । एवं वसरानुवादोऽर्थवान् भवति । इतरथा अर्घ्यदानासरस्य पाठादेव लाभेनानर्थक्यमस्यापद्येत । श्रचेतिवचनादच गन्धादीनामेवप्रदानं तेन गोहिरण्यादीनां श्राद्धान्ते दक्षिणारूपेण प्रदानं कार्य्यम्, - इति गार्ग्यनारायणः । तथा च दक्षिणामुपक्रम्य स्मरन्ति पौराणिकाः श्राद्धकल्पः । “सावर्णरौप्यपात्राणि मनोज्ञानि शुभानि च हस्त्यश्वरथयानानि समृद्धानि ग्टहाणि च । उपानत्पादकां छत्रचामरव्यजनानि च । यज्ञेषु दक्षिणामुख्यादति संचिन्तयन् हृदि । दरिद्रोऽपि यथाशक्त्या दद्याद्विप्रेषु दक्षिण” For Private and Personal Use Only २६
SR No.020355
Book TitleGobhil Gruhya Sutram
Original Sutra AuthorN/A
AuthorChandrakant Tarkalankar
PublisherCalcutta Rajdhani
Publication Year1802
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy