SearchBrowseAboutContactDonate
Page Preview
Page 441
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [१ का. ] अस्मादवगच्छामः – पदार्थानुसयेोऽस्मत्वचकारस्याभिप्रेतः, -इति ॥ " ॥ ॥ २२ ॥ ॥ श्राद्धकल्पः । पिण्डपितृयज्ञवदुपचारः ॥ २३ ॥ , कर्त्तव्यः, -इति सूत्रशेषः । एतदनेनेोकं भवति । सैवेतिकर्त्तव्यता, तएवमन्त्राः तादृशाएवधमीः श्रचापि भवन्ति, - इति । तेन श्रपसव्यं दक्षिणामुखेन वामजानुपातेन पित्रा कर्म करणीयम् दैवन्तु सव्येन प्राङ्मुखत्वादिना दक्षिणजानुपातेन, - इति । तथाच च्छन्दोगपरिशिष्टम् । , “दक्षिणं पातयेज्जानु देवान् परिचरन् सदा । पातयेदितरज्जानु पितृन् परिचरन्नपि " । ८२१ इति । " प्राची सौम्यापराजिताः " - दूति च । तथा ग्टह्यसूत्रम् । "पितृयज्ञे त्वेव प्राचीनावीती भवति" - इति । एवं देवं देवतीर्थेन, पित्रंत्र पिटतीर्थेन कर्त्तव्यम् । पात्रपूरणादिकमपि दैवपित्र्ययोस्तत्ततीर्थेन करणीयं भवति । कथं ज्ञायते ? | "पात्राणां पूरणादीनि देवेनैव हि कारयेत्” । For Private and Personal Use Only इत्याभ्युदयिकश्राद्धे च्छन्दोगपरिशिष्टदर्शनात् । तदस्मात् पिण्डपितृयज्ञधर्भप्रदेशात् पित्रर्थं चरुरच पृथक् पक्तव्यो भवति । " तस्मिन्नेवानौ श्रपयत्योदनचरुञ्च मांसचरुञ्च" - इत्यन्वष्टक्यकर्म्मणयस्मद्गृयकारेण पृथक् चरूपदेशात्, पिण्डपितृयज्ञे च - " श्रन्वष्ट - क्यस्थालीपाकेन पिण्डपितयज्ञो व्याख्यातः " - इति तेनैवादनचरारतिदेशात् । "सर्व्वस्य त्वेवान्नस्यैतान् बलीन् हरेत् — पित्र्यस्य वा
SR No.020355
Book TitleGobhil Gruhya Sutram
Original Sutra AuthorN/A
AuthorChandrakant Tarkalankar
PublisherCalcutta Rajdhani
Publication Year1802
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy