SearchBrowseAboutContactDonate
Page Preview
Page 442
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२४ श्राद्दकल्पः। [१ का.) वस्त्ययनस्य वाऽर्थार्थस्य वा"-इत्यपि ग्टह्यसूत्र पिचं पृथक् पार्क दर्शयति । च्छन्दोगपरिशिष्टे अग्नौकरणविचारलोकेऽप्येतस्यार्थस्य लिङ्गदर्शनमस्ति । तच्चोपरिष्टावक्ष्यामः । सखल्वयं चरु: ब्रीहिभिः स्यात् , न चवैः । कस्मात् ? । “मकृतसंग्टहीतं व्रीहिमुष्टिमवहन्ति"इत्यन्वष्टक्ये ग्टह्यसूत्रात्। अपरे पुनरेतदविद्वांसाभाषन्ते,–'सार्थादेव पाकात् श्राद्धमपि कर्त्तव्यं न पृथक पाकान्तरं कार्यम् , अस्मछाखायां पृथकपाकानभिधानात्' इति । __ यदपि,-'यावटुक्रत्वे क्रियमाणे पादपक्षालनादि न प्राप्नोति । ब्रीहिगोधूमादीनामुपादानं न प्राप्नोति। लगनादिवर्जनं न प्राप्नोति । एवं याबकानुष्ठाने विहिताकरणं निषिद्धकरणञ्च प्राप्नोति । शाखान्त यानुष्ठाने परिशिष्टकारैरभ्यनुज्ञा कृतेति यावत् सम्भवं पारतत्रि कमपि कार्य नैतड्यतिरेकेण कर्म कर्न शक्यम्"इति महायशसा वर्णितम् । तदप्यमङ्गतम् । कस्मात् ? । यस्मात् पादप्रक्षालनादि यथा प्राप्नोति तथा पूर्वमस्माभिर्थवश्थापितम् । लाहुनादिवर्जनमपि मामान्चनर्भविष्यति। शाखान्तरीयानुष्ठाने परिशिटकाराणं कुत्राभ्यनुज्ञा,-दति न ख बधिगच्छामि । अनभ्यन जैव तु विज्ञायते । तथाच च्छन्दोगपरिशिष्टम् ! "अक्रिया त्रिविधा प्रोता मुनिभिः कर्मकारिणाम् । अक्रिया च परोक्ता च हतीया चायथाक्रिया" । इति । तदनेन पराका अयथाक्रिया च खस्माकमक्रियेवेति कात्यायनोब्रवीति । त्वन्तु मन्यसे,–'परोक्कानुष्ठानमन्तरेण न कर्म कर्न शक्यम'--इति । तथा ग्टह्यासंग्रहः । For Private and Personal Use Only
SR No.020355
Book TitleGobhil Gruhya Sutram
Original Sutra AuthorN/A
AuthorChandrakant Tarkalankar
PublisherCalcutta Rajdhani
Publication Year1802
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy