SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ८२५ www.kobatirth.org श्राद्धकल्पः । इति ॥ ० ॥ २० ॥ ॥ Acharya Shri Kailassagarsuri Gyanmandir इति च भवानेवाह । श्रन्येन प्रत्युत्तराभ्युपगमे चान्योऽपि यदा न लभ्यते, श्राद्धलोपश्रापद्येत । नचैतचितम् ॥ ० ॥ १८ ॥ ॥ मातामहानाञ्चैवम् ॥ २० ॥ मातामहानामप्येवं ब्राह्मणानामन्य श्राद्धं कुर्वीत - इति कृत्स्नविध्यतिदेशः । पितृश्राद्धप्रयोगमध्ये कथनात् चशन्दाच पितृणां मातामहानाञ्चकेनैव प्रयोगेन श्राद्धं स्यात् । मातामहानाम् - इति मातामहप्रमातामहप्रमातामहपरं वचनम् । स्मरन्ति च । " मातुः पितरमारभ्य त्रयोमातामहाः स्मृताः । " तेषान्तु पिढवत् श्राद्धं कुर्य्यर्पु हिटसूनवः” । तन्त्रं वा वैश्वदेविकम् ॥ २१ ॥ [१ का. ] वैश्वदेविकं तन्त्रं पितृणां मातामहानाञ्चैकं वा कुर्व्वीत । वाशब्दोविकल्पार्थः। श्रस्मिन् कल्पे, मातामहानां वैश्वदेवश्राद्धं पृथक् न करणीयं, किन्तु पितॄणां मातामहानाञ्चैकमित्यर्थः ॥ ० ॥ २१ ॥०॥ " देवपूर्व्व श्राद्धं कुर्व्वीत ॥ २२ ॥ श्राद्धकर्मणि यत् किञ्चित् पित्रे क्रियते, तत्सर्वं देवे कृत्वा करणीयम् — ऋते पिण्डदानादिभ्यः । यथैतत् तथाऽवसरे वक्ष्यामः । तच पदार्थानुमयेन कर्त्तव्यम् । कथं ज्ञायते ? | श्रावाहने तथा दर्शनात् । श्रावाहनं खज्वादिते। देवानां सूचयित्वा परतः पितॄणां सूत्रयिष्यति । For Private and Personal Use Only
SR No.020355
Book TitleGobhil Gruhya Sutram
Original Sutra AuthorN/A
AuthorChandrakant Tarkalankar
PublisherCalcutta Rajdhani
Publication Year1802
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy