SearchBrowseAboutContactDonate
Page Preview
Page 439
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [१ का. ] हि प्रेत्रानुप्रेषयुक्रमियाह । श्रन्यया अनर्थकं स्यात् । प्रतिनिधावपि हि सर्वे प्राकृती इतिकर्त्तयता प्राप्नोति किमिति प्रेषानुप्रेषविशेषतेाऽभिधते । न हि तिस्मृतिज्ञानार्थः । तस्य प्रकारान्तरेणोपपत्तेः । प्रश्नात् पूर्वं खचेतदर्त्यति । तचावसरे वच्यामः । निमन्त्रएन्तु उपस्थित्यादिदृष्टार्थतथा अत्र लुप्यते । तस्यादृष्टार्थले तु तदपि करणीयमेव । श्राद्धकल्पः । १२१ 1 श्राह । कुशमयब्राह्मणपत्ते प्रत्युत्तरमस्तीक्तम् । कः पुनरेतत् करिव्यति ? । श्राद्धकर्त्ता, - इति ब्रूमः । कस्तात् ? । श्रन्यन्य प्रटुतरवितुरभावात् । 'तेनेव वान्पेन' - इति वचनेन, कुत्राह्मणपने पि कर्त्तुरेव, "श्रवसेोः सदने सीदामि " - इति मन्त्रपाठोपदेशाच्च । प्रतिनिधितया खल्वेतन्मन्त्रपाठः कर्त्तरिष्यते । सचेहापि भवति । तथाचारिपुगणीयं वचनम् । "अलाभे ब्राह्मणाञ्च श्राद्धं स्यात् कुशपत्र के । प्रश्नोत्तरे स्वयं कुय्यादिति धीव्यवस्थितः” । इति । रघुनन्दनस्वेतदजानानः, -" प्रेषानुषैषसंयुक्तमित्यनेन यस्य प्रेषस्य प्रश्नस्य प्रत्युत्तरमवाधितं तसुक्रकर्म्मणेोविधानात् दर्भत्रटुरूपदर्भचयमादाय कर्मकरणे 'निमन्त्रितोऽस्मि' 'तृप्ताः साः - इति प्रत्युतराभावात् निमन्त्रणटप्तिप्रश्रयेोरभावः, ॐ कुरुम्व' – इत्यादि प्रत्युत्तराणान्त्वन्येनापि सम्भवादनुज्ञादीनां कर्त्तव्यतैव” – इत्याह । तदसङ्गतम् । पूर्वौक्तकारणात् । प्रेषानुप्रेषसंयुक्तम् — इत्यस्य तथार्थ - त्वाभावाच्च । कल्पनारसिकोहि भवानेवं कल्पयति । 'प्रतिनिधौ यथाश्रुतमन्त्रपाठ: - इति, 'सर्व्वतिनिधावेव नोहोन बाध:' 5 For Private and Personal Use Only
SR No.020355
Book TitleGobhil Gruhya Sutram
Original Sutra AuthorN/A
AuthorChandrakant Tarkalankar
PublisherCalcutta Rajdhani
Publication Year1802
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy