SearchBrowseAboutContactDonate
Page Preview
Page 416
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रादकल्पः। [१ का.] निगमवचनमात्रदर्शी रघुनन्दनस्वाह,-'श्रमावस्था न निमित्तान्तरं, किन्तु कृष्णपक्षनिमित्तश्राद्धस्य प्रशस्तकालः' इति । तदश्रद्धेयम् । अपरपने यदहः सम्पद्यते तदहः कुर्यात् , कृतेप्यपरपक्षे यस्मिन् कस्मिंश्चिदइनि, अमावस्यायान्तु विशेषेण यत्नेन कुर्यात् , तुशब्दात् पूर्वस्मादन्यदिदं श्राद्धम् इति यदि निगमवचनस्यार्थः, तदा तदपि तन्मतमुन्मूलयति, इत्यस्तु किं विस्तरेण ॥०॥ ४ ॥०॥ यमपरा सूत्रद्दययोजना, पञ्चमीप्रकृति वाऽपरपक्षस्य ॥३॥ अपरपक्षस्य, "आषाढीमवधिं कृत्वा यः स्यात् पक्षस्तु पञ्चमः । स विज्ञोऽपरः पक्षः कन्यां गच्छतु वा नवा" । इत्यादि स्मृत्युक्तलक्षणस्य । वाशब्दः, "अश्वयुकृष्णपक्षे तु श्राद्धं कुर्याद्दिने दिने । त्रिभागहीनं पक्ष वा त्रिभागन्त्वमेव वा”। इति ब्रह्मपुराणाद्युक्तकल्पान्तरापेक्षया विकल्पार्थः। तत्र, 'अर्द्धम'इति पक्षस्यार्द्धमटम्यादिकमर्थः। अर्द्धं पक्षम् , इत्यन्वयोपपत्तेः । न तु विभागस्थार्द्धम्। अर्द्धविभागयोईयोरपि पक्षविशेषणतया समत्वेन परस्परमन्वयानुपपत्तेः । तथाच गौतमः । “अथापरपक्षे श्राद्धं पिटभ्योदद्यात् पञ्चम्यादि दर्शान्तमष्टम्यादिदशम्यादि सर्वस्मिंश्च" इति। यन्न, “पञ्चम्या उत्तरे दद्यादुभयोबंगयोच॑णम्” । For Private and Personal Use Only
SR No.020355
Book TitleGobhil Gruhya Sutram
Original Sutra AuthorN/A
AuthorChandrakant Tarkalankar
PublisherCalcutta Rajdhani
Publication Year1802
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy