SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org गृह्यासंग्रहः । factय प्रपाठकः । Acharya Shri Kailassagarsuri Gyanmandir यज्ञवास्तुकर्मणि गोभिलेन " तत एव वर्हिषः कुशमुष्टिमादाय " - इति चितम् । तत्र, ' तत एव वर्हिषः -- इत्येतदनुङ्गिन्नपदार्थं वाक्यं व्याकुरुते,— स्तृतेभ्यो न प्रचिन्वीयात् यातयामं स्तृतं स्मृतम् । स्तृतशेषात्ततो गृह्य यज्ञवास्तुक्रिया तथा ॥ १ ॥ यज्ञवास्त्वर्थं स्तुतेभ्यः कुशेभ्यः कुशं न चिनुयात् । कस्मात् ? । यस्मात् स्तु॒तं वर्हिर्यतयामं निर्वोर्थं स्तमाचार्यैः । यस्मादेवं तस्मात् स्तृतशेषादर्हिषः कुशमुष्टिं ग्टहीत्वा तथा-गोभिलोकेन प्रकारेण, यज्ञवास्तुक्रिया कर्त्तव्या । स च प्रकारो जादुपलभ्धव्यः । अपरे ग्टह्यसूत्रादुपलब्धव्यः पुनरेतदविद्वांसः स्मृतादेव वर्हिषः कुशमुष्टिमादाय यज्ञवास्तुकरणम्इति प्रलपन्ति । तदशास्त्रम् ॥ > यज्ञवास्तुकियां कृत्वा विधिदृष्टेन कर्मणा । श्राज्य धारामविच्छिन्नां जुहुयात् सार्व्वकामिकीम् ॥ २॥ विधिदृष्टेन कर्मणा यज्ञवास्तुक्रियां कृत्वा, अविच्छिन्नां सन्ततां साकामिकीं सर्व्वकामप्रदामाज्यधारां जुहुयात् । विधिदृष्टेन कर्मणा For Private and Personal Use Only
SR No.020355
Book TitleGobhil Gruhya Sutram
Original Sutra AuthorN/A
AuthorChandrakant Tarkalankar
PublisherCalcutta Rajdhani
Publication Year1802
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy