SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org [ १ प्र. ] ह्यासंग्रहः स्थालीपाकादृताऽन्यत्तु यच संज्ञा निपात्यते ॥ ११४ ॥ तत्राज्यभागौ हुत्वैव सुचमांस्तीर्य्यवद्यति । Acharya Shri Kailassagarsuri Gyanmandir श्लोकाः - ११३ ॥ यत्र यत्र गोभिलेन, " स्थालीपाकावृतान्यत्" - इतीयं संज्ञा निपात्यते,—श्रयंशब्दः प्रयुज्यते दूत्यर्थः । तचाज्यभागौ हत्वा सुचमास्तीर्य श्राज्येनोपस्तीर्य्य, श्रवद्यति श्रवदानं गृह्णाति । न पुनरुपधात होमः स्यात् । यथा, श्रावण्यां प्रदोषे चरोर्बहुदेवतत्वेऽपि, 'स्थालीपाकावृताऽन्यत्' – इति सूत्रणात् तत्रोपघात होमो न भवति । एव मन्यत्राप्यनुसन्धेयम् ॥ ० ॥ इति महामहोपाध्याय राधाकान्त सिद्धान्तवागीशभट्टाचार्य्यात्मजस्य श्रीचन्द्रकान्ततकीलङ्कारभट्टाचार्य्यस्य कृतौ गृह्यासंग्रह भाष्ये प्रथमः प्रपाठकः ॥ ● ॥ ● ॥ ३१ For Private and Personal Use Only
SR No.020355
Book TitleGobhil Gruhya Sutram
Original Sutra AuthorN/A
AuthorChandrakant Tarkalankar
PublisherCalcutta Rajdhani
Publication Year1802
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy