________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
[ १ प्र. ]
ह्यासंग्रहः
स्थालीपाकादृताऽन्यत्तु यच संज्ञा निपात्यते ॥ ११४ ॥ तत्राज्यभागौ हुत्वैव सुचमांस्तीर्य्यवद्यति ।
Acharya Shri Kailassagarsuri Gyanmandir
श्लोकाः - ११३ ॥
यत्र यत्र गोभिलेन, " स्थालीपाकावृतान्यत्" - इतीयं संज्ञा निपात्यते,—श्रयंशब्दः प्रयुज्यते दूत्यर्थः । तचाज्यभागौ हत्वा सुचमास्तीर्य श्राज्येनोपस्तीर्य्य, श्रवद्यति श्रवदानं गृह्णाति । न पुनरुपधात होमः स्यात् । यथा, श्रावण्यां प्रदोषे चरोर्बहुदेवतत्वेऽपि, 'स्थालीपाकावृताऽन्यत्' – इति सूत्रणात् तत्रोपघात होमो न भवति । एव मन्यत्राप्यनुसन्धेयम् ॥ ० ॥
इति महामहोपाध्याय राधाकान्त सिद्धान्तवागीशभट्टाचार्य्यात्मजस्य श्रीचन्द्रकान्ततकीलङ्कारभट्टाचार्य्यस्य कृतौ गृह्यासंग्रह भाष्ये प्रथमः
प्रपाठकः ॥ ● ॥ ● ॥
३१
For Private and Personal Use Only