SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [२ प्र.] मलासंग्रहः ८३३ सार्वकामिकीमाज्यधारां जुहुयात्-इति वा वर्णनीयम् । तदनेन मोमिलानुक्काऽपि पूर्णहुतिविधीयते । कथं ज्ञायते ? । मार्चकामिकीम् , इतिवचनात् । “पूर्णत्या सर्वान् कामानाप्नोति"इति हि ब्राह्मणम् । सेयं पूर्णाहुतिः,-"वसुभ्यः स्वाहा," इति मन्त्रेण होतव्या, इति दीक्षितभाष्यम् । “पूर्णहामं यशसे जुहोमि"इत्यादिमन्त्रेण, इति भवदेवभट्टप्रभृतयः ॥ सायंप्रातर्वैश्वदेवे पितृयज्ञे तथैव च । कंवूके गोमये नित्यं व्रतानां समिधासु च ॥ ३ ॥ चैत्ये यूपे ब्रीहियवे भूमावसु च याज्ञिकैः । व्याहृतीन प्रयोक्तव्या यज्ञवास्तुक्रिया तथा ॥ ४ ॥ सायंप्रातामे, वैश्वदेवहामे, पित्यजे-अन्वष्टक्यकर्मणि पिण्डपिलयजे च, कंवूके-"वृत्त्वविच्छित्तिकामः कंबूकान् सायंप्रातर्जुहुयात्” इति सूत्रोक्ने कंबूकहोमे । कंकाच. "कंवूकाश्च कणाश्चैव फलीकरणकक्कुशाः” । इत्युक्तलक्षणाः । गोमये-"वृत्त्यविच्छित्तिकामो हरितगोमयान् मायंप्रातर्जुहुयात्” इति सूत्रोके गोमयहोमे, ब्रतानां वेदवतानां ममिधासु समिद्धोमेषु, ( हलन्तलक्षण: टाप्प्रत्ययः) चैत्ये चिताकर्मणि, यूपे यूपकर्मणि, ब्रीहियवे-नवयज्ञोक्ने, “वशङ्गमा शङ्कवेति पृथगाहुती ब्रीहियवहोमो प्रयुञ्जीत"-इत्यादिसूत्रोके वा बीहियवहामे, भूमी-"वृक्ष वेति पञ्चः तस्मिन् प्रथमं पार्थिवं For Private and Personal Use Only
SR No.020355
Book TitleGobhil Gruhya Sutram
Original Sutra AuthorN/A
AuthorChandrakant Tarkalankar
PublisherCalcutta Rajdhani
Publication Year1802
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy