SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ह्यासंग्रहः । [१ प्र.] "चरी समशनीये तु पित्यज्ञचरी तथा। होतव्यं मेक्षणेनान्यदुपस्ती-भिधारितम् । इति। “चरौ तु बहुदैवत्ये होमस्तस्योपघातवत्" । इति च परिशिष्टप्रकाशादी स्मृत्यन्तरम् । तथा अन्वष्टक्यकर्मणि गोभिलसूत्रम् । “कसे चरु समवदाय मेक्षणेनोपघातं जुहुयात्"इति। वृषोत्सर्गहोमस्य तु बहुदैवतत्वेऽपि नापघातत्वम। तदाह कर्मप्रदीपः । "एतेभ्य एव जुड़यानोक्षणेनावदाय च । सुच्याहुतीश्वराः पृथक् सिञ्चेदाज्याभिघारितम्” । इति। यत्रापि गोभिलेन “स्थालीपाकावृताऽन्यत्" इति मुवितम्, तत्रापि होमस्य नोपघातत्वमिति वक्ष्यामः ॥ हुत्वाऽज्यं परिशेषेण यत् द्रव्यमुपकल्पितम् ॥११॥ सुवेणैव तु तत् स्पृष्टं सम्पातं चैव तं विदुः । आज्यं कृत्वा होमावशिष्टं यदाज्यद्रव्यं उपसमीपे पात्रान्तरे कल्पितं स्थापितं, तत् सम्पातं विदुः। श्राज्यं हुवा हामावशिष्टं यदाज्यं सुवेण बड्या मस्तके स्पृष्टं, तदपि सम्पातं विदुः। तथाच चतुर्थीकर्मणि गोभिलसूत्रम्। “आहुते(हुतेस्तु सम्पातमुदपात्रेऽवनयेत्” इति। तथोत्तरविवाहे । “आहुतेराहुतेस्तु सम्पातं मूर्द्धनि बवा अवनयेत्” इति ॥ For Private and Personal Use Only
SR No.020355
Book TitleGobhil Gruhya Sutram
Original Sutra AuthorN/A
AuthorChandrakant Tarkalankar
PublisherCalcutta Rajdhani
Publication Year1802
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy